________________
[है० ३.२.६८.]
षष्ठः सर्गः।
४७९
वासितरे । चण्डितमा। आत्सिरूपे । कुमारिकल्प । गार्गिवे । कठिचेलि। श्रीविगोत्रा॥ भत्रेयिमता।भागिहता। इत्यत्र "ड्यः" [६४] इति हस्वः॥आति। हत्यत्रागस्य प्राच्यवाद् "देर' [६. १. १२३] इत्यादिनों नाणो लुप् ॥
भोगवतिनुवा । गौरिमतिमुवा । इस्यत्र "मोगवद् "[६५] इत्यादिना इस्वः॥ खितराः सीतराः । अत्र "नवैक" [६६] इत्यादिना वा एवः ॥ पडमुवा पासुवा । इत्यत्र ":" [६.] इति वा इवः ।। महाकरज्ञान्स्वमहाविशिष्टान्धृत्वा महापासमिवाथ लाटः । युधे महद्धाससैमैः ससज्जामहत्करज्ञैरमहद्विशिष्टैः ॥ ५७ ॥
५७. अथ लाटो युधे ससज्ज । किं कृत्वा । स्वमहाविशिष्टान्स्वान्खकीयान्महतां पितृपितामहादीनां वृद्धनृपाणां विशिष्टान्प्रधानानि महापासमिव महतोरण्यादेस्तृणमिव धूत्वा युद्धानिषेधतो निराकृत्येत्यर्यः । किंभूतान् । महतां राज्यलक्ष्म्यादिना बृहतां राज्ञां करो दण्डो महाकरस्तं जानन्ति ये तान्महाकरज्ञान्महाराजानां यो यस्य करो दीयते तद्वेदिनः । कैः सह ससज्ज । अमहद्विशिष्टैः पाश्चात्यैः प्रधानैः । किंभूतैः । महद्धाससमैनिःसत्त्वान्महारण्यादिसत्कघासतुल्यैः । तथामहत्करबैराधुनिकत्वान्महवां राज्ञां दण्डमविद्वद्भिः । महाविशिटतिरस्कारोच्या महाविशिष्टकृतं महारिष्टसूचकं स्खलनरूपमनिमित्तमस्य ध्वनितम् ॥
महाकर महत्कर । महाषासम् महदास । महाविशिष्टान् महद्विशिष्टैः। मन्त्र "महतः कर" [१८] इत्यादिना चौडा बन्तादेशः।
१ एसी . २५ सी समै स'. १९ सी सिरेत'. २ ए सीडी यमाता।. ३ बी लिहिता । ४ ए सी डी नानणो ५ ए सी डी सः ॥...म'. ६ सी मंपि. ७ सीवात्यै प्र. ८बी भैनिःस. ९बी विशिष्ट'. १० ए सी हामक. ११एसी वा बा.