________________
(है. २.१.१०८.] द्वितीयः सर्गः ।
१८१ स यौवनाच्छौवनमत्तताभृल्लोलो युवत्यां मघवत्यभीरुः। कीलालपेष्वा विनिहत्य राज्ञो राज्ञीरुदस्रा निदधेवरोधे ।। ७४ ॥
७४. स पाहारिः कीलालपेष्वा रक्तं पिबता शरेण राज्ञो विनिहत्य तेषां राज्ञीरुदत्राः कष्टादुदंती: सतीरवरोधेन्त:पुरे निदधे । यतः कीहक् । यौवनाचूनो विकाराद्धेतोः शौवनमत्तताभृत् । शुन इयं शौवनी या मत्तता मदस्तां बिभर्ति यः सः । श्वेव मदनोन्मादीत्यर्थः । अत एव युवत्याम् । जातावेकवचनम् । युवतिषु लोलो लम्पटः । तथा मघवत्यपि । अपिरत्र सेयः । इन्द्रस्थशक्त्यादिभ्योपीत्यर्थः । अभीरुर्महाशक्तित्वात् ।।
शुनी । शुनः । अतियूनी । यूनः । मघोनीम् । मघोनः । इत्यत्र "व" [१०६] इत्यादिना वस्य उः ॥ डीस्यायधुदस्वर इति किम् । शौवने । बौषमात् । माघवनीम् ॥ नकारान्तनिर्देशादिह न स्यात् । युवत्याम् । मधवति । मघवदिति प्रकृत्यन्तरं शक्रवाचकम् ॥
कीलालप । इत्यत्र "लुगातोनापः" [१०] इत्यातो लुक् ॥ अनाप इति किम् । उदनाः ॥
राशीः । राज्ञः । इत्यत्र "अनोस्य" [१०८] इत्यनोतो लु ॥ सान्नीव साम्नी इह ताक्ष्णवाघ्नस्थामनी राजनि धार्तराखे । दुष्कर्मणि स्वर्वणि वीक्ष्य भूम्ना पूर्धा न केघपतिदीनि नेमुः ॥७॥
७५. अघप्रतिदीन्यप्यघस्य पापस्य प्रविदीनीव दिवसतुल्ये पापै
१ एफ दुःकर्म'.
१ सीटीदतीर. २ सीटी म मा.