________________
व्याश्रयमहाकाव्य
[ मूलराजः]
अथ श्रीसिद्धहेमचन्द्राख्यशब्दानुशासनानुसारेण प्रयोगजातं दर्शयन यत्र चौलुक्यवंशो नयधर्मव्यवस्थित्या राज्यमपालयत्तत्पुरमाह ।
अस्ति स्वस्तिकवद्भूमेधर्मागारं नयास्पदम् । पुरं श्रिया सदाश्लिष्टं नाम्नाणहिलपाटकम् ॥ ४ ॥ ४. नानाणहिलपार्टकमणहिलपाटकाल्यं पुरं नगरमस्ति। कीदृशम् । धर्माहिंसादिर्धर्म दानादिर्वा । धर्मधर्मिणोग्भेदोपचाराद्धर्मस्य धर्मवतामगारं गृहमत एव पूर्ववदभेदानयस्य न्यायवतामास्पदं स्थानं यत एव धर्मागारं नयाम्पदं चात एव च श्रिया धनधान्यद्विपदचतुष्पदादिमहा लक्ष्मीदेवतयां वाश्लिष्टमाश्रितमत एवं च भूमेः सागगम्बरायाः स्वस्तिकमिव यथा स्वस्तिकेनान्यवेश्मवेदिकालंक्रियते तथा येन सर्वापि भूर्भूज्यत इत्यर्थः । यच्च पुरं शरीरं धर्भागारं धर्मस्य पूर्वोपार्जितसुकृतस्यागारं नयस्य चास्पदं भवति तत्सदी श्रिया लक्ष्म्याश्लिष्टं भवतीत्युक्तिलेशः ॥ पूर्व किल वनराजराजेन नवपुरविधित्सया प्रधानभूमिखण्डगवेषणार्थं विचरतैकदारण्यमध्ये गवादींश्चाग्यन्त्रणहिलो नाम गोपालो दृष्टस्तदने च चित्ताभिप्रायो निवेदितस्ते. नापि तत्कार्यकरणार्थ शकुनगवेषणं कुर्वतैकत्र प्रदेशे शृगालो बलिष्ठकुकुर निर्धाटयन दृष्टस्तत्रैव चाणहिलेन वनराजराजः पुरनिवेशं स्वनाम्ना कारित इति लोकश्रुति: । आदिमध्यावसानमङ्गलानि हि शास्त्राण्यायुष्मच्छोतृकाणि मतिमच्छोतृकाणि च भवन्तीत्यर्हमिति प्रणिधानेन सर्वमङ्गलश्रेष्ठे भावमङ्गले विहितेपि लोकरूढिमनुसरन्नस्तिस्वस्तिकेति शब्देन द्रव्यमगलमपि न्यस्तवान् । नान्नेत्यत्र करगे तृतीया ॥
१ एफ्रं
सदा श्रियानि.
१ सी डी श्रीहे. २ सी डी टकाख्यं. ३ बी सी डी एफ °दिर्दाना. ४ बी लक्ष्म्या दे'. ५ ए याति'. ६ सी डी व भू. ७ बी भूषिता इ. ८ सी दाठि. ९ सी डी गोवालो. १० ए बी सी एफ निाट. ११ बी °णि भ.