SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [है.२.२.१०३.] तृतीयः सर्गः । २४९ द्विष्यसाधु । इत्यत्र "भमंति" [१०] इत्यादिना सप्तमी ॥ अमस्यादा. विति किम् । स्वं प्रत्यसाधुन् । रूपे साधु । हत्यत्र “साधुना" [१०२] इति सप्तमी ॥ अप्रत्यादावित्येव । स्वं प्रति साधून् ॥ तस्कार्य निपुणान् । स्वामिनि साधुन् । इत्यत्र "निपुणेन" [१०३ ] इत्यादिना सप्तमी ॥ अर्चायामिति किम् । मातुनिपुणान् । पितुः साधून ॥ अप्रत्या. दावित्येव । प्रतीशं निपुणाः ॥ भृत्यानामधि चौलुक्येध्यद्रिषु क्ष्माभुजां बलम् । उपखार्यामिव द्रोणो मिलत्यागारलेधिकम् ॥ ६५ ।। ६५. चौलुक्येधि भृत्यानां मूलराजस्येशस्य किंकराणामध्यद्रिषु क्ष्माभुजामीश्येषु पर्वतेषु स्वामिनां राज्ञां बलं सैन्यं बले मूलराजसैन्ये मिलति सत्प्रधिकमर्गलमागादर्थादेतन्मध्य एव । उपखार्या द्रोण इव । यथा खार्याः षोडशद्रोण्या द्रोणश्चतुराढकी अधिक इत्यर्थः । एतावन्मू. लराजबलमामिलद्यावति बहूनामप्यद्रिनृपाणां बलं खार्या द्रोणतुल्यमभूदित्यर्थः ॥ वेणी ध्वनति मेर्यास्त भेर्या वेणुरपि क्षणात् । आसीनेषु द्विजेष्वापुः खं सूता एषु च द्विजाः॥६६॥ ६६. वेणुशब्देनात्र वेणूपलक्षितं प्रेक्षणकमभिव्यज्यते । भेरीशब्देन च भेयुपलक्षितं तूर्यम् । ततो वेणौ वंशोपलक्षिते प्रेक्षणके ध्वनति लयप्र. धानं वाद्यमानैर्वेणुवीणादिभिः शब्दायाने भेरी भेर्युपलक्षितं तूर्य प्रे १एफ प्रत्यादावित्या . २ सीडी न् । तत्का'. ३ बी लममाद". ४ एफ खार्या पो. ५ एफ द्रोण्यां द्रो'. ६ सीडीण इव तु. ७ एफ व्यज्यते. ८ सी डी माने वी. ९ एफ "मानर्भरी. '३२
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy