SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २४८ द्याश्रयमहाकाव्ये [ मूलराज: ] / यकारि । शङ्कुर्हि च्छायामानानयनायातपवति समभूभागे स्थाप्यते । तेन च कालो मीयते । कालमानेन च लग्नं साध्यते । छायायां शङ्कुमादधुरित्यनेन यात्रालग्नदिनस्य रजोवगुण्डनाद्युत्पातरहितत्वेन श्रेष्ठत्वं सूचितम् ॥ स्वं प्रत्यसाधून्साधूंवागणयन्बेत्रिणां पतिः । साधू-स्वामिनि तत्कार्ये निपुणांश्चाग्रतो व्यधात् ॥ ६३ ॥ २ ६३. वेत्रिणां पतिः प्रतीहारेश: स्वामिनि मूलराजे साधून्भक्तांस्तत्कार्ये स्वाम्यर्थे निपुणान्विधानचतुरानप्रतो मूलराजस्य पुरतो व्यधाचक्रे । कीदृक्सन् | अविस्वामिभक्तत्वात्स्वमात्मानं प्रत्यसाधूनभन् साधूंश्च भक्तानगणयन्नपरिभावयन् ॥ हसन्तो निपुणान्मातुः पितुः साधूंश्च शस्त्रिणः । प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेङ्गरक्षकाः ॥ ६४ ॥ ६४. अङ्गरक्षकाः श्रेण्या पङ्कया द्वारे तस्थुः । किंभूताः सन्तः । ईशं स्वामिनं प्रति निपुणा रक्षाचतुर्रा अत एव मातुर्निपुणान्मात्रैब निपुणान्मन्यमानान्पितुः साधूंश्च पित्रैव साधून्मन्यमानान्भटान्हसन्तस्तथा शस्त्रिणः प्रहरणहस्ताः ॥ ज्योतिषेधीतिनः । इत्यत्र " व्याप्ये केनः " [ ९९ ] इति सप्तमी ॥ व्याप्य इति किम् | जन्माधीतिनो ज्योतिषे । भत्र जन्मनो मा भूत् ॥ छायायां शङ्कुमादधुः । इत्यत्र “तचुके हेतौ” [१००] इति सप्तमी ॥ १ एफ धूंश्व ग. १ सी डी ने च° २ एफ् 'मिनम् ३ ए सी धून् भ. ४ एफू 'का नग° ५ बी ॥ श्र° ६ ए रात° ७ डी 'तिष्य घी' ·
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy