________________
[है• २.२.९८.] तृतीयः सर्गः। ___२४७
प्रतिभूभिः श्रियः कीती धर्म नीतेश्च सातिभिः ।
शुक्रे गुरोः प्रसूतैर्नु दायादायि मत्रिभिः॥ ६१ ॥ ६१. मणिभिरायि नृपान्तिक आगतम् । किंभूतैः । धर्मे धर्मस्य नीतेश्च न्यायस्य च साक्षिभिर्लनकैः । स्थानभूतैरित्यर्थः । तथा श्रियः कीतौ च प्रतिभूमिलनकैः स्थानैरित्यर्थः । तथा महामतित्वाच्छुक्रस्य गुरोव्हस्पतेर्वा प्रसूतैर्वपत्यैरिव । यद्वा दायादैर्नु गोत्रिभिरिव ॥
अविमानां सामिनः । पनिवनसामीश्वराः । लक्ष्म्यां क्षितेरधिपतेः । शुके गुरोर्दायादैः । धर्मे नीतेः साक्षिभिः । कीती श्रियः प्रतिभूभिः। शुक्के गुरोः प्रस्तैः । इत्यत्र "सामी" [१८] इत्यादिनी वा सप्तमी । पक्षे शेषषष्ठी ॥
ज्योतिषेधीतिनो जन्म च्छायायां शङ्कुमादधुः । द्विष्यसाधु नृपे साधु लग्नं साधयितुं क्षणात् ॥ ६२ ॥ ६२. जन्मे जन्मकालं प्राप्य जन्मन आरभ्येत्यर्थः । "कालावनो. याती" [२.२.४२] इति द्वितीया । ज्योतिषेधीवमेभिरधीतिनः । “इष्टादेः" [...] इतीन् । आजन्माधीतज्योतिषाः । अत्यन्तं ज्योतिःशास्त्रज्ञा इत्यर्थः । आदधुः समभूभागेस्थापयन् । क । छायायाम् । छायानिमित्तं शहूं ज्योतिःशास्त्रोक्तसरलत्वादिगुणोपेतं सप्ताहुलादिप्रमाणं कालमानकारणं काष्ठकीलकम् । किं कर्तुम् । लग्नं मेषादि क्षणाच्छीघ्रं साधयि. तुम् । कीदृक् । द्विषि शत्रावसाधु क्षयकारि नृपे मूलराजे साध्यभ्युद१ही तिघ्यधी. २ ए साधुः नृ'. १सी डी ॥ मंभिर्लमः स्थान रि. २ए कीर्त्या श्रि. ३ सी ना सौ. ४ एफ शेष षष्ठी. ५ सी मका. ६ एफ 'न्म आ. ७ डी तिष्यपी. ८ सीडी 'लन्तज्यो' ९एफन् : कं छा'. १० बी एफ रकं का.