________________
[ है० १.३.५७.]
प्रथमः सर्गः I
धये नराः प्रतीहाराः सन्ति । किंविधा: । उचितासु योग्यासु धूर्षु योग्यविज्ञापनादिषु राजकार्यप्राग्भारेषु दृढा धारणसमर्था एवंविधा अप्यविनीत विज्ञापक लोकवैमुख्यायैव स्युस्तन्निराकरणायाह । महत्सु पूजाहेषु afrater उचितासनदानादिना सन्मानका विनीता इत्यर्थः । कायेन विनीता अपि वचसा मनसौ चाविनीता विज्ञापकानां वैमुख्यायैव स्युस्तन्निराकरणायाह । गीर्षु चेर्तेःसु च स्वच्छ अकुटिलवचसोकुटिलाशयाश्वेत्यर्थः ॥
1919
गीर्षु । धूर्षु । द्वार्षु । इत्यत्र " अरोः सुपि रः " [ ५७ ] इति रेफ एव । अरोरिति किम् । चेर्तःसु ॥ र इत्येव । महत्सु ॥
गीर्पतिर्गीपतिः सत्यम हर्पतिरहपतिः ।
वाक्ते जो भ्राजिलो केस्मिन् कौं हि गीः पत्यहः पती ॥ ११७ ॥
११७. अत्र प्रथमौ गीर्प त्यहर्पतिशब्दावनुवाद्यौ द्वितीयौ तु विधेयौ । तथाहि गीर्पतिर्वाचस्पतिः सत्यमवितथं गी०पतिर्गिरां वाचां पतिः स्वामीति योन्वर्थस्तेनान्वितोस्तीत्यर्थः तथाहर्पतिर्दिनकरः सत्य मह०पतिस्ते - जोभिरह्नां कारकत्वाद्यथार्थोह्नां पतिश्चास्ति । परमस्मिन्पुरे जने वाक्ते - जो भ्राजि वाणीप्रतापाभ्यां सर्वोत्कृष्टत्वाच्छोभमाने सति गीः पत्यहः पती हि स्फुटं कौ । न कावपीत्यर्थः । इति काका व्याख्या ।।
त्वं भ्रुवो धूर्पतिः कीर्तेर्धृपतिर्धूः पतिः श्रियः ।
प्रचेतो राजन् प्रचेता राजन्नत्रेति गीर्नृणाम् ॥ ११८ ॥
११८. अत्र पुरे गीरस्त्यर्थात् राज्ञि विषये । कथमित्याह । हे
I
१ बी ताशा
४ डी 'तस्सु च. ६ सी डी तस्सु ॥
२ए एकू लोके वै. ई ए सी 'सा वावि'. एफू सावि ५ सी च्छा कुटिलवचसोकु एफ् च्छा अकुटिलाशया इत्य .. ७ एफ् गीः पतिवाच .