________________
व्याश्रयमहाकाव्ये
[मूलराजः]
प्रचेत औदार्यधार्मिकत्वादिगुणैः प्रकृष्टमनस्कात एव प्रचेता वरुणतुल्य तथा हे राजन् सौम्यत्वेन चन्द्रतुल्य हे राजन्नृप त्वं भुवः पृथ्व्या धूपंतिपूंर्यानमुखं धूरिव धूः प्रथमः स चासौ पतिश्च धूर्पतिः । मुख्यस्वामीत्यर्थः । यद्वा धूर्भारस्तस्याः पतिधूर्पतिः । नित्यसापेक्षत्वात्समासः । भुवः कार्यप्राग्भारप्रभुरित्यर्थः । अत एव श्रियो राज्यलक्ष्म्या धूःपतिः । अत एव च कीर्तेषूष्पतिर्वर्तस इति ॥
अहर्पतिः । गीतिः । धूर्पतिः । इत्येतेकृतविसर्गाः प्रचेता राजनित्ययं च कृतोत्वाभावो "वाहर्पत्यादयः" [५८] इति वा निपात्याः । पक्षे ॥ अहःपती। अहपतिः । गीः पतिः । गीपतिः । धूःपतिः । धूलपतिः । प्रचेतोराजन् ।
सम्रादस्वाराट्समस्तावछश्रीदवच्श्रीजुषो जनाः।
खुषोदक्षमगिरवास्मिन् सन्तो वाक्पतिसंनिभाः॥११९॥ ११९. तावच्छब्दः प्रक्रमार्थः। अस्मिन्पुरे सम्राट् राजाधिराजस्तावस्वाराट्समः परमैश्वर्यादिनेन्द्रतुल्योस्ति । तथा जनाः श्रीदवद्धनद इव श्रीजुषस्तथा सन्तश्च विद्वांसश्च वाक्पतिसंनिभा वाचस्पतितुल्याः सन्ति । यतः भोदक्षमाः संगतार्थत्वान्महार्यत्वाच्च विचारसहा गिरो येषां ते । एतेनास्य पुरस्ख स्वर्गता व्यजिता ॥
उथ्सर्पत्स्वच्छलावण्याः स्त्रियः प्रेक्ष्यात्र मन्यते ।
अफ्सु जाता अप्सरसो जम्मारिर्जलमानुषीः ॥ १२० ॥ १२०. अत्र पुर उभ्सर्पदुल्लसत्स्वच्छं निर्मलं लावण्यं सौन्दर्य यासां १ सी अप्सु जा.
१५ चेतस् औ. सीडी चेता औ. २ सी डी वे च. ३ बी एफ राजल'.४ पफ तिः । ५.