________________
[ है० १.३.५९.]
प्रथमः सर्गः ।
ताः स्त्रियो नारी: प्रेक्ष्य जम्भारिरिन्द्रोप्सरसो देवीर्जलमानुषीर्जलमोनवीरिव मन्यते । यतः कीदृशीरप्सरसोफ्सुजलेषु जाताः समुत्पन्नाः । अप्सरसो हि समुद्रे मध्यमाने जलाज्जाता इति प्रसिद्धिः । जलमानुयश्चाप्स्वेव जायन्तेतो जलमानुषीणामिवात्रत्योच्छलल्लावण्यनायिकापेक्षयात्यन्तं निर्लावण्यत्वादप्सरसां जलमानुषीत्वेन मननमित्यर्थः ॥
खूषोदक्षम । तावछुश्रीदवच्श्री । सम्राट्स्वाराट्समः । उथ्सर्पत्स्वच्छ । अफ्सु अप्सरसः । इत्यत्र " शिव्याद्यस्ये” [ ५९ ] इत्यादिना वा द्वितीयः ॥ आद्यस्येति किम् । अस्मिन्सन्तः । शिटीति किम् । वाक्पति ॥
७९
उच्शलच्चामरस्मेराः स्फुरच्छत्रोज्ज्वलाः सदा ।
ज्झषितदौर्गत्या अस्मिन् शुशुभिरे श्रियः ॥ १२१ ॥
१२१. अस्मिन्पुरे श्रियो राज्यादिलक्ष्म्यः शुशुभिरे । यतः शैश्वत्सदा झषितं हिंसितं दौर्गत्यं दारिद्र्यं यकाभिस्ताः । एतेन स्वरिपूच्छेद उक्तः। अत एव सदोच्शलन्ति राजादिवीजनायोत्क्षिप्यमाणतयोर्ध्वं गच्छन्ति यानि चामराणि तैः स्मेरा हासान्विता इव विकस्वरा इत्यर्थः । तथ सदा स्फुरन्ति विकस्वराणि यानि च्छत्राणि वेतातपत्राणि तैरुज्ज्वलाः । ये हि शश्वज्झषितदौर्गत्याः सदामहर्द्धिकाः स्युस्ते सदोच्शलञ्चामरस्मेरा: स्फुरच्छत्रोज्ज्वलाश्च सन्तः शोभन्ते ॥
प्रशाञ्चरञ्जनं प्रीणञ्झषञ्ञकुटिलाशयान् । विद्वांछात्रेष्वत्र तत्तबुडुवे गीरिव स्वयम् ॥ १२२ ॥
१ ए शस्वज्झ. २ ए विद्वांच्छा. सी विद्यारछात्रे. डी विद्वाँरछात्रे.
२ए मानुषीरि
१ बी सी डी एफ 'मानवी'. ३ एफ् स्य द्वितीयो वा इति प्रथमस्य द्वितीयोवा ॥ . ४ ए बी 'तिः ॥ . ५ ए शस्वत्सदाम्ज्झषितं इसि . ६ सी डी 'रिद्रं य. ७ दिव
एफ् था स्फु. ९ए ये श.