________________
द्याश्रयमहाकाव्ये
[मूलराजः] घ्यूतवच्छेष्मवाद्विदुर्जानन्ति । लीलयैवार्थिभ्यो वाञ्छितमर्थ ददतीत्यर्थः । एतेनार्थकामधर्मसंपद उक्ताः ॥
निप्पयूतांशुषु दृष्ट्वात्र रनवेदीषु वाणिनीः ।
निःष्ठयूताश्रूस्खलद्वाचस्खलदृष्टीन का स्खलेत् ॥ ११ ॥ ११५. अत्र पुरे वाणिनीश्छेका मत्ताश्च विलासिनीदृष्ट्वा कः पुमान न स्खलेद्धैर्यान्न पतेत् । यतो निष्ट्यूता उन्मुक्ता अंशव: किरणा यकाभिस्तासु रत्नवेदीषु गृहद्वारबहिर्देशवर्तिमणिमयवितर्दिपु स्थितास्तथा निःट्यूतानि मुक्तान्यश्रूणि मदवशान्नेत्रजलानि यकाभिस्ताः । तथा म्खलन्ती मदादोक्तेपि विरमन्ती वाक् यासां ताः । तथौ स्खलन्ती मदन साश्रुत्वाद् घूर्णमानत्वाञ्च पुरस्थाखिलपदार्थग्रहणेपि संकुचन्ती दृष्टिर्यासां ताश्च । मदे हि व्यभिचारिभावेश्रुक्षरणवाक्स्खलनलक्षणा अनुभावाः स्युस्तत्कार्यत्वादेषाम् । यदुक्तम् ।
हर्षोत्कर्षोमदः पानात्स्खलदङ्गवचोगतिः । इत्यादि । मदाम्भन्योतिनः । नियूतवत् । निःच्यूताश्रूस्खलत् । इत्यत्र “व्यत्यये लुग्वा" [५६] इति रस्य लुग्वा ॥ पक्षे । अम्भइइच्युतः । दानाम्भःश्युत् । नियत । निःश्यूत । वाचस्खलत् । कास्खलेत् ॥
गीर्षु चेतैःसु च स्वच्छा महत्सु वरिवस्यकाः।
धचितासु च दृढा राजद्वार्षु नरा इह ॥ ११६ ॥ ११६. इह पुरे राजद्वार्ष नृपप्रासादद्वारेषु विज्ञापकानां विज्ञप्तिवि१ डी अस्स्खल'. २ सी डी तस्सु. १ एफू 'श्छेकम'. २ बी सी डी 'निनिर्मुक्ता'. ३ एफ या म. ४ सी डी पुरः स्था'. ५ वी सी डी दार्थाय. ६ ए.सी डी एफ निष्ठयू. ७ ए 'त । वा.. ८ ए चःस्खल.