________________
[है० १.२.५५.]
प्रथमः सर्गः ।
७५
स्यात् । एवं कें पावपि ॥ तयोरिति किम् । सर्वैर्युगपत् । अन्वित्यधिकाराद् गीः इत्यादिषु दीर्घत्वे कृते पश्वाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृत इरुरोरभाषादीर्षो न स्यात् ॥
प्रभुकार्येषु धूः ख्यातैः क्षत्रियैः प्सातसाध्वसैः ।
भात्यत्र श्रीमतां द्वारं खड्गिभिः त्सरुपाणिभिः ॥ ११३ ॥
1
1
१९१३. अत्र पुरे श्रीमतां द्वारं सौधबहिर्भागः क्षत्रियैः कृत्वा भाति । कीदृशैः । शक्तिस्वामिभक्त्यतिशयेन प्रभुकार्येषु स्वामिकृत्येषु धूः ख्यातैः धुर्यादौ प्रसिद्धैः । प्सातसाध्वसैर्ग्रस्तभयैः । शूरत्वेन निर्भयैरित्यर्थः । खड्गिभिः खङ्गप्रहरणान्वितैः खङ्गे पार्श्वस्थेपि खङ्गिन उच्यन्ते तन्निराकरणायाह । त्सरुः खड्गमुष्टिः पाणौ येषां तैः खड्गव्यप्रकरैः । धनिनां हि सौधद्वारे रक्षार्थे खड्गव्यप्रकरामहाभटास्तिष्ठन्ति ॥
धूःख्यातैः । इत्यत्र “ख्यागि” [ ५४ ] इति रस्य विसर्ग एव ॥
खड्गिभिः त्सरु । क्षत्रियैः प्सात । ख्यातैः क्षत्रियैः । इत्यत्र “शिव्यघोषात् " [ ५५ ] इति रस्य विसर्ग एव ॥
मदाम्भयो तिनोत्रेभा लावण्याम्भश्श्च्युतः स्त्रियः ।
दानाम्भेः श्च्युत्कराचाढ्या धनं निष्ठयूतवद्विदुः ॥ ११४ ॥
११४. अत्र पुर इभा गजा मदाम्भयोतिनो मदजलस्रविणो मदोन्मत्ताः सन्ति । तथा स्त्रियो लावण्योम्भश्श्युतो लावण्यपात्राणिसन्ति । तथाढ्या धनिनो दानं हि जलदानपूर्व दीयत इति स्मृतेर्दानम्भः युदानस्य जलं क्षरन् करो हस्तो येषां ते तथाँ सन्तो धनमुदारत्वान्नि
१ एफ् ॰ण्याम्भःच्युतः ं. २ एफ् 'नाम्भश्श्च्युत्क ं.
१ एफ् 'वे प. २ बी 'भावत्वाद्दी. ३ एफू अस्मिन्पु . ४ All mss, read जलश्राविणः. ५ एफू 'प्याम्भः च्युतो. ६ पफू 'नाम्भश्यु ७ सी डी 'था रसतो ध.