________________
[१० ३.१.१४२.]
पञ्चमः सर्गः ।
४२९
र्नाथौ शरा एव संततोच्छलितत्वादूर्मयः कल्लोलास्तेपां या मालाः श्रेणयस्ताभिः कृत्वा गङ्गाशोणं प्रचक्रतुः जाह्नवीनदमिव प्रचक्रतुः । नुरुपमायाम् । यथा द्वारकाकुण्डिनस्य नाथौ । द्वारकापुरीनाथो विष्णुः । कुण्डिनपुरनाथश्च विष्णुश्यालो रुक्मी । रुक्मिण्यपहारकाले महायुद्धविधानौच्छरोर्मिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥
वाराणसीकुरुक्षेत्रं प्राप्याजिं तावहृप्यताम् ।
शौर्य केतवतस्येशौ शोर्य केतवते इव ।। १२२ ।।
७
१२२. स्पष्टः । किं र्तुं । वाराणसी च पूः । कुरुक्षेत्रं च देशः । द्वयमपि लोके महातीर्थत्वेन प्रसिद्धम् । इवोत्र ज्ञेयः । स्वर्गहेतुत्वेनं वाराणसीकुरुक्षेत्रतीर्थतुमित्यर्थः । शौर्यं पुरम् | केतवता च ग्रामः ॥ दार्त्स्न्येन गौरीलांसौ तदा तावनुचक्रतुः ।
अस्त्रैरस्त्राणि तक्षन्तौ तक्षायस्कारमक्षतौ ।। १२३॥
१२३. तदा दान बलिष्ठत्वेन स्थैर्येण वा गौरी कैलासौ गिरिभेदाविव तौ मूलराजलक्षौ तक्षायस्कारं काष्ठत डोहकारमनुचक्रतुः । यतोखैरखाणि क्षन्तौ छिन्दन्तौ । तथाक्षतौ स्वयं प्रहाररहितौ । वक्षायस्कारमपि हि स्वयमक्षतं सदस्त्रैर्वासीघनादिभिरत्राणि चापखङ्गादीनि तक्षति ||
नदी । गङ्गाशोणम् ॥ देश | गूर्जरत्राकच्छस्य ॥ पुर । द्वोरकाकुण्डिनस्य ।
१ बी बाणारसी..
१ बी माला थे.
२ ए सी डी 'लासो त .
२ बी जा.
रसी.
• ए सी रत्राणि डी पुर । द्वा.
५ बी 'न वाणारसी.
४ बी तु । बाणा७ ए सी डी शौर्यपु. सी तौ.स्व. ११ बी सी १२ बी द्वारिका १३ ए सी डी कुण्ड,
६ ए सी 'ल्यानित्य . ९ ए सी तक्षिन्तौ
३ वो नाच्छिरो..