________________
४२८
याश्रयमहाकाव्ये
[ मूलराज: ]
ऋतू पुंलिङ्गावपि स्व इति पर्युदासाश्रयणेत्रापि स्यात् ॥ अध्वर्युग्रहणं किम् । . इषुवज्रयोः । अध्वर्यवो यजुर्वेदविदस्तेषां वेदोप्यध्वर्युस्तन्त्र विहिताः क्रतवोश्व मे
1
४
धादयोध्वर्युक्रतवः । इषुवज्रौ तु सामवेदविहिताविति ॥
युत्संहिताया विस्तारात्पदकक्रमकं नु तौ ।
स्तुताँ देवासुरैः सर्पनकुलं नु विरोधतः ॥ १२० ॥
१२०. तौ देवासुरैः स्तुतौ देवैर्मूलराजः प्रशंसितोसुरैस्तु लक्ष इत्यर्थः । किंभूतौ सन्तौ । विरोधतो वैराद्धेतोः सर्पनकुलं नु सर्पनकुलतुल्यावत एव युद्रणं सैव स्वर्गफलत्वात्संहिता वैदिको प्रन्थस्तस्या विस्ताराद्विस्तारणाद्धेतोः पर्दकक्रमकं नु पदानन्तरं क्रमस्य पाठात्पदक्रमौ निकटपाठी पाठविशेषावधीयाते “पदक्रम" [६.२.१२६] इत्यादिना के पदकश्च क्रमकश्च तदिव । यथा पदाध्यायकक्रमाध्यायको यथोक्तेन संहितास्थपदक्रमपठनेन संहिताया विस्तारकावेवं युधो विस्तारकावित्यर्थः ॥
पदकक्रमकम् । इत्यत्र “निकटपाठस्य " [१४०] इति द्वन्द्व एकार्थः ॥ सर्पनकुलम् । इत्यत्र “नित्यवैरस्य " [ १४१] इति द्वन्द्व एकार्थः ॥ तौ गुर्जरत्राकच्छस्य द्वारका कुण्डिनस्य नु ।
नाथौ शरोर्मिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ १२१ ॥ १२१. वौ मूलराजलक्षौ गूर्जरत्राकच्छस्य गुर्जरत्राकच्छदेशयो
२ सी 'थेंवा यं° ३ ए सी ध्वयंस्त.
६ ए सी डी 'कुल'. ७ ए ९ ए सी शेप १० ए सी
१२ सी 'तास्था,
१ ए बी सी डी 'तू पुल्लिङ्गा'. ४ ए सी युक्रवत ५ बी 'रैः सुरदेव ०. सी 'क'. • ए सी डी उत्पाद धीयते. डी धीयत. ११ वी 'क्रमध्या.