________________
[है• ३.१.१३९.] पश्चमः सर्गः ।
४२७ प्रावमधुन्वतोकम्पयत: सतो धनुः कर्तृ । उच्चैरुदात्तैर्ध्यानादैः कृत्वोवाच नु कठकालापारिदैत्यानां निर्णीतवधत्वेन बभाष इव । किं तदित्याह । कठोः कालापाश्च शाखाध्ययननिमित्तव्यपदेशभाजो द्विजाश्चरणाख्या द्वन्द्वे । तत्प्रत्यष्ठादुदगौच प्रतिष्ठामभ्युन्नातिं च प्राप्तमिति ॥
बदरामलकम् । इत्पत्र "फलस्य जातो" [३५] इति इन्द्र एकार्थः ।
धानाशकुलि । इत्यत्र "अप्राणि" [१३] इत्यादिना द्वन्द एकार्थः । प्राणिपश्वादिवर्जनं किम् । द्विजक्षत्रियविट्दाः द्विजक्षत्रियविटुबम् । गोमहिषी गोमहिषम् । इत्यादीनि पूर्वोक्तान्येव ज्ञेयानि ॥
प्राण्या । शिरोग्रीवम् ॥ तूर्याङ्गम् । भेरीशङ्कम् । भैरिकशाशिकम् । अत्र "प्राणि" [१३७] इत्यादिना द्वन्द एकार्यः॥
प्रत्यष्टात्कठकोलापम् । उदगात्कठकालापम् । अत्र "चरणस्य" [१३८] इस्यादिनों द्वन्द एकार्थः ॥
बाजपेयचयनयोरिवेषुवज्रयोर्नु तौ।
अर्काश्वमेधे नु रणे चक्रतुः शरमण्डपम् ।। ११९ ॥ ११९. यथा वाजपेय-चयन-इषु-वन-अर्क-अश्वमेधाख्येषु यागभेदेषु च्छायाद्यर्थ शरमण्डपं कौचित्कुरुतस्तथा रणे तौ मूलराजलक्षौ निरन्तरमोक्षैः शरमण्डपं बाणमण्डपं चक्रतुः ॥
अर्काश्वमेधे । इस्यत्र "भक्की" [१३९] इत्यादिना द्वन्द्व एकार्यः ॥ अक्लीय इति प्रसज्यप्रतिषेधः किम् । वाजपेयं च चयनं च तयोर्वाजपेयचयनयोः । इमौ
१ ए सी
चन'. .
१बी ठा: कला . २ बी निनिमि'. ३ ए सी गाश्च प्र. ४ ए सी डी र्थः । ++ + प्रत्य'. ५सी काप. ६ सी 'ठला. ७ ए सी दिनो ए. ८ डी 'ना ५०.