________________
[है• ४.४.६९.] दशमः सर्गः।
.८९ ध्वान्ताकृति ढंढाचलेन्द्रक्षुब्धाम्बुधिम्लिष्टविरिब्धकण्ठः । स पारिढ्यं नु दधन्नृपं स्म दुःखान्त इत्याह समाधिलग्नम् ।।५५।।
५५. स पुमान्समाधिलग्नं ध्यानलीनं नृपमिति वक्ष्यमाणनीत्याह स्मात्रवीत् । कीटक्सन् । ध्वान्ताकृतिः । तथा बाढं भृशं दृढो बली स्थूलो वा योचलेन्द्रो मन्दराद्रिस्तेन क्षुब्धो मथितो योम्बुधिस्तस्येव म्लिष्टमस्पष्टं विरिब्धं स्वरो यस्य स तथा कण्ठो गलो यस्य सः । तथा दुःस्वान्तो दुष्टचेतास्तथा पारिवृत्यं नु प्रभुत्वमिव दधत्स्वामीव निःशङ्क इत्यर्थः ॥ फाण्टं नु मिनो विदितोसि मिनं मम क्रुधा मेदितमीग्रंया च । प्रमेदितव्याज तव प्रमिन्नं वपुः किमत्तुं शकितं मयाँ न ॥५६ ॥
५६. प्रमेदितं स्निग्धीकर्तुमारब्धमाश्रितमित्यर्थः । व्याज तपोजपरूपं छद्मं येन हे प्रमदितव्याज फाण्टं न्वनायाससाध्यमश्रपितमपिटमुदकसंपर्कमात्राद्विभक्तरसमौषधं कपायादि फाण्टं तदिव मित्रः स्निग्धोत्युपचित इत्यर्य: । असि त्वं मया विदितो दृष्ट इत्यर्थः । अतश्च मिथो विरुद्धाङ्गोपचयतपोध्यानावलोकेन तव मायित्वावगत्या मम क्रुधा का मिन्नमुपचितमीग्रयो चाक्षमया च मेदितमतश्च प्रमिन्नमुपचेतुमारब्धं तव वपुरत्तुं किं मया न शकितं न शक्ष्यते । अत्र “वा हेतुसिद्धौ तः" [५.३.२] इति भविष्यति कः। चेन्मम कोपेन मिन्नं तदा त्वद्वपुरत्तुं शक्ष्यत एवेत्यर्थः ।।
१५ ढवृढा. २ए विरप्तक. बी विरब्ध'. ३ 'पं स्व दु:. ४ डी दुःखान्त. ५ ए नु सिन्नो. ६ ए या त .
१°न् । कन्ता. २ ए था ढं. ३ ए तोोधि'. ४ ए बी विरम्ध. ५ सी डी लोस्य. ६ सी डी दुःखान्तो. ए रत्वं मा. ८ ए तज. ९ ए मजेन, १०ए समोष. ११५ मीर्षया. बी 'मीर्घाया. १२डी या वाक्ष.१३ ए 'तुं किं. १४ प शष्यते. डी शक्यते. १५ ए "ते। तत्र. १६ प रत्वं शुष्यता