________________
७८८
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
भञ्ज । सुव्यक्तम् | अंसू । अम्त । इत्यत्र "वेटोपत:" [ ६२ ] इति नेट् ॥ केचिदस्यतेर्भावे के नित्यमिटमिच्छन्ति । असितः ॥ अपत इति किम् । उत्पतितः ॥ समर्णः । भ्यर्णः । व्यर्ण । इत्यत्र "संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिबेरिति किम् | अदितैः ॥ कश्चित्केवलादपीच्छति । णं ॥
अभ्यर्णमागादथ वृत्तमन्त्रे नृपे विशस्तॉजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणाबंबद्धातिकष्टकेशो घुपितानि कुर्वन् ॥ ५४ ॥
५४. अथ देत्र्युत्पातानन्तरं कोप्यज्ञातः पुमान् पुंरूपधारी सुगेभ्यर्णं कर्णसमीपमागान् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कर्णे वृत्तमन्त्रे जपितलक्ष्मीमने । कीदृग् । धृष्टः प्रगल्भस्तथा कष्टः कपिष्यति कष्टं कृच्छ्रं तस्य हेतुस्तथा घुष्टेन संबद्धावयवेन निबिडेनेत्यर्थः । गुणेन रंजवाबबद्धाः संयमिता अतिकष्टा अतिगहनाः केशो यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् ॥
मभ्यर्णम् । अत्र “अविदूरेभे:" [ ६४ ] इति नेट् ॥
,,
वृत्तमभ्रे । भत्रे "वृशेः (ते ? ) [ ६५ ] इत्यादिना वृतेति निपात्येंम् ॥
टष्टः । विशस्त । इत्यन “टष" [ ६६ ] इत्यादिना नेट् ॥
"
कपः [ ६७ ] इत्यादिना नेट् ॥
कष्टः । 'अतिकष्ट । इत्यन घुष्टगुण । इत्यत्र “घुषे: " [ ६८ ] इत्यादिना नेट् ॥ अविशब्द इति किम् ।
घुषितानि ॥
ܙܘ
१ माथावथ.
२ एपिसृष्टः ।
१ ए अम् । अ.
"*.
२ ए॰र्णः । व्य॰. ४ सी डी स. ५ ए सि नृ. ८ केनाय ९ बी सी डी 'शा येन सः 'ale. १२ए अधिष्टष्टेत्य कष्टेत्य..
३ सी अर्णम् ॥ म. डी अर्णः ॥ ६ बी निवढे. ७ए रज्य अव १० ए बी ई 'त्र बसें: इ. ११ ए