________________
[ है० ४.४.६२. ]
दशमः सर्गः ।
वेदितृ ॥ अस्मादपीटं नेच्छन्त्येके । वेत्ता ॥ ष्टग् बुध वा । बोधिता । आभ्याम
पीटं नेच्छन्त्येके । बोद्धा ॥
वृतः । कीर्णः (र्ण) । श्रितः । ऊर्जुनः । अत्र "ऋवर्ण" [ ५७ ] इत्यादिना नेट् ॥
युतः । लून । इत्यत्र “उवर्णात् " [ ५८ ] इति नेट् ॥
जिघृक्ष्वा । जुघुर्क्षन् । पुषूपन् । इत्यत्रं " ग्रह" [ ५९ ] इत्यादिना नेट् ॥ गुहेरिटमिच्छत्ययः । निजुगृहिपुः ॥
अतितिक्षत । इयंत्र " स्वार्थे” [ ६० ] इति नेद ||
अनुड्डीन | उड्डीनवत् । शूनः ॥ एदित् । लग्नः । अत्र "डीय" [६१] इत्यादिना नेट् ॥
मुव्यक्तमित्यंस्तरुचिः स्मरांस्त्रासितैः समर्णो वधूजनोथ । नभोदितैरुत्पतितो विमानर्न्यर्णस्त्रपां व्यर्णरुगर्णबुद्धिः ॥ ५३ ॥
ܘܪ
७८७
५३. अथ कर्णस्य ध्यानाचलनानन्तरं द्युवधूजनो नभोदितै यमप्राप्तैर्विमानैः कृत्वोत्पतितः । कीदृक्सन । स्मरोनासितैः कर्णरूपदर्शनोत्थकामशरक्षैपैः समर्ण: पीडितस्तथेत्युक्तरीत्या सुव्यक्तमस्तरुचिर्भनमनोरथोत एव त्रपां लज्जां न्यर्णः प्राप्तस्तथा व्यर्णरुग्विच्छायस्तथार्णबुद्धिर्गतधीः ||
१ एयरु ए 'रास्वासि ३ ए 'नोव । न . ॰पां त्यर्णरगरुर्णव ं.
४ बी नैन्यर्ण.
५ ए
१ ए बी सी बुधृग् २ बी डी बुधू वा. ३ ए पीटा ने ४ डी 'क्षत् । पु. ५ सी त्र गुह. ६ डी 'हगुह ६° ७ ए निजगू. ८ एत्यव स्वा. ९ ए शून् । ए°. १३ एमपी.
१० एरं स्व. ११ एनम्योर्दि.. १४ सी डी 'यरुचिस्त.
१२ए 'रास्वासि