________________
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
वंशीचिकीर्षुरित्यर्थः । अत एव स्वमेव पुपूपम्पबित्रीचिकीर्षुः । यतः स कर्णो ब्रह्मणि परमध्येये लग्न आसतोभून् । कीदृक्सन् । अनुङ्गीनोक्षीणो यः समाधिश्चित्तैकाग्र्यं तेन शुनो वृद्धोतिस्फीतसमाधिरित्यर्थः । अत एवोहीनवन्न विन्नभयं यस्य सः ॥
७८६
गम्लृ । गमिष्यसि । इक् इङ्गा । अधिजिगमिषु । अत्र "गमोनात्मने" [ ५१ ] इतीद ॥ इङो नेच्छन्त्येके । अधिजिगसुना || अनारमन इति किम् । गंस्यते ॥
प्रस्वविता । इत्यत्र “स्रोः " [ ५२ ] इतीद ॥
कमितासि । इत्यत्र “क्रम:" [ ५३ ] इतीद || अनात्मन इति किम् । उत्क्रंस्यते ॥
११
क्रमिता | कमित्री । इत्यत्र “तुः " [ ५४ ] इतीद ॥
1
विवृत्साम् | प्रकल्सासि । इत्यत्र "न वृद्भ्यः " [ ५५ ] इति नेट् ॥
१३
पांक् । पाता ॥ शैक्लृत् शकद्वा । अशक्रीम् ॥ विदिच् विदंती विदित्वा ।
१४
24
१६
वेन्रीम् ॥ त्रिदिंच् खिदंत् खिदिंप्वा । अतिखेनीम् । अत्र "एकस्वरा" [ ५६ ] इत्यादिना नेट् ॥ शक्यतिविन्द तिखिन्दतीनामिटमिच्छन्त्येके । शकिता । वेदिता। अस्खेदिता ॥ अनुस्वारेत इति किं । त्रिद्दिवर्दी त्रिक्ष्विदर निविदा ।
३ ए तंम शू. ७ बी 'म.
१ए बुं । यतः, २ बी 'ध्येयल'. ५ एम. ६ ए सी 'गांमुना. ९ गम्यते १० उक्तंस्य. ११ ए डी 'मिती । इ° १२ बी सी डी शक्रं शकींच्या । अ०. १३ ए विदिष्वा १४ बी वेत्रीम्. १५ ए 'दिव. १६ ए विदित्वा ।
अ° डी दिवा । भ° १७ बी सी डी 'स्वरादित्या'.
·
१८ बी सी 'खिदती.
१९ एम् | निक्ष्वि
२२
४ सी विघ्नं भ. ८ डीम् । गम्यते.
•
२० सी दाच्वा । वे. २१ डी ञिदाङ् निक्ष्विदाच्चा । दाद्वा । क्ष्वे. २३ बी 'दाध्वा । क्ष्वे.