________________
[ है.. ४.४.५१.] दशमः सर्गः ।
७८५ तीवोभिग्रहः कृतोथ वेत्यहं जानामीत्यर्थः । परमधुना संप्रति मां यदि त्वं न पाता म्वाङ्गमङ्गामृताम्बादनंन न रक्षसि । कीदृशीम् । अशक्री कामशरैर्जरीकृतत्वात्किंचिदपि कर्तुमसमर्थामत एवातिग्वे त्रीमत्यन्तं दीनीभवन्ती परितत्रीभवन्ती वा । यत: वित्परिताप इति केचित्पठन्ति । कीदृशः संस्त्वं शकितापि समर्थोपि । अत एवाग्वेदिताप्यदीनोपि । तदा नन्विति प्रश्ने । पृच्छामि त्वां मां क वेदिता लभमे यतो मृत्युवेत्री त्वदुपेक्षायां कामाग्निदाहातिर केण मरण वर्तमानां भृत्योर्लन्धी वाद्य श्वो वा मे मृत्युभवीति मृत्योर्विचारिकां वा । तस्मादयत्कृत्यवोद्धापि यच तत्कृत्यं च यत्कृत्यं स्वयमग्विन्नानेन विनाशक्तपालनलक्षणं महाधर्मकृत्यं तस्य बोद्धापि सर्वशास्त्रपु लोके च प्रसिद्धत्वाज् ज्ञातापि मन्किमिति न वोधिता न जानासि तम्याकरणात् । तस्मान्मां रक्षेति तात्पयार्थः । यद्वा किं बहूक्तेनं स्वत्तापि । अपिरध्याहार्यः । जापवशेनाव्यक्तं वदन्नप्यनङ्गीकागन्मां त्यजन्नपि वावदितृवढ्यक्ताक्षर मामालपन्निवात्य जन्निव वा त्वं मया वृतो भर्तृत्वेन वरितः श्रितश्वासि यत: कीर्णहिया त्यक्तलजयेति ।। कोपं जुघुक्षनिजुगूहिषुः स्वं नृपः पुपूर्पन्नतितिक्षतैतत् । उड्डीनवद्विघ्नभयः स लग्नो ब्रह्मण्यनुड्डीनसमाधिशूनः ॥ ५२ ॥
५२. नृपः कर्ण एतदप्सरःकृतमनुकूलोपसर्गवृन्दमतितिक्षताक्षा. म्यत् । कीदृक्सन् । कोपं जुघुक्षन्निरुन्धंस्तथा स्वमात्मानं निजुगूहिपु१ए पनिति. २ सी उदीन . डी उडीन. ३ ए भवः स. ४ ५ °ण्यमुट्ठी'.
१ सी ग्रहं कृ. २ए हः कुतो'. ३ ए 'मींम'. ४बी सी वन्ती वा. ५ एभते य. ६ए त्योनी वा. ७५ °पि त्वत०. ८ बी सी त्यं य.९ए "किगिति. १० ए डी क्तेनावे. ११ एपन्यसेना. १२ ए प्यनंदगीकारान्यात्य. १३ बी ङ्गीकरा. १४ ए डीई पिवे. १५ए "दिशव . १६ ए डी नामाल'. १७५ निर्वा त्वं. १८ ए रिता त्रि. १९ बी सी डी निजगू.