________________
[ है ०.४.२.१० ७.] नवमः सर्गः ।
७०१ येनाधावन्दिवे पूर्वाः शृण्वन्भीमोपि वर्त्म तत् ।
राज्यायोचे क्षेमराज नदाज्ञा नाधिनोच्च तम् ॥ ७३ ॥ ७३. येन वर्मना कृत्वा पृर्वा: पूर्वजा मूलगजादयो दिवे स्वर्गायाधावन्वेगेन जग्मुस्तद्वत्म तपश्चरणम्पं मार्ग शृण्वन्भीमोपि न केवलं पूर्वा इत्ययर्थः । श्रमगंज गज्यायोचे राज्यं गृहाणेत्यूचे । तदाज्ञा राज्याङ्गीकारविपयो भीमादेशसं क्षेमराजं नाधिनोत्पितृवियोगकारित्वान्नापीणात । पितृमार्गमनुमरियन राज्यं नाङ्गीचकारेत्यर्थः।।
न्याय तिष्ठन्सदाप्याज्ञामकृण्वन्नामनन्कलाः ।
कर्णोथ मूर्ध्नि जिघ्रयां नाभ्यां राज्येभ्यपिच्यत ॥ ७४ ॥ ७४. अथ मूर्ध्नि जिब्रझ्या प्रेमातिशयाचम्बट्यामित्यर्थः। ताभ्यां भीमक्षेमाभ्यां कर्णो राज्यभ्यपिच्यत । यतः कीदग् । न्याये तिष्ठंस्तथा सदाप्याज्ञां भीमादेशमकृण्वन्नहिंमंस्तथा कला आमननभ्यस्यन् ॥
असीद शीयमानांहाः पश्यन्ब्रह्मामृतं पिबन् ।
तत्त्वे यच्छन्मनो भीमदेवो द्यामृच्छति म च ।। ७५ ॥ ७५. भीमदेवो द्यां स्वर्गमृच्छति स्म यया । कीहक्सन् । तत्त्वे परमार्थे संसारानित्यत्वादौ मनो यच्छन्ददत् । तत्त्वं परिभावयनित्यर्थः । अत एव शीयमानांहा विशीर्यमाणाज्ञानादिमलोत एव च ब्रह्म परमज्ञानस्वरूपमात्मानं पश्यन्साक्षात्कुर्वन्त्रत एव चासीदन्नखिद्यमानः केवलसुखे निमजनित्यर्थः । अत एव चामृतमिव पिवन् । योपि देवः स्यात्सोप्युक्तविशेषणोपेतो द्यामृच्छतीत्युक्तिः ॥ १ डी 'धिनाच. २ सी डी ज्यभिषि. ३ ए ञ् श्रीयमामाहा:. १ ए स्तप. ६ °स्तत्तप. २ वी सी रूपमा'. ३ ई वलं. ४ ए राज्यं रा. ५ डी प्रीगत्पित. ६ ए 'तिसयाथुम्व. ७ ई शयचुम्ब'. ८ बी याच्चम्वुझ्या . ९ सी डी ज्येभिषि. १० ए बी सी डी भ्यसन्. ११एपेता यां.