________________
७०३ ब्बाश्रयमहाकाव्ये
[कर्णराजः ठीवनश्रु धमञ्शोकाग्निं क्षेमोधिसरस्वति ।
अक्लामस्तीर्थमकामदाचामस्तपतां यशः ।। ७६ ॥ ७६. क्षेम: क्षेमराजोधिसरस्वति सरस्वतीनद्यां तीर्थं दधिस्थलीसमीपस्थं मण्डूकेश्वराख्यं पुण्यक्षेत्रमकामद्ययौ । कीहक्सन् । वियोगाच्छोकाग्निं धमनुद्दीपयन्नत एवाश्रु ष्ठीवन्मुश्चस्ताँतिवैराग्येणोत्कृष्टतप:करणात्तपतां तपस्विनां यश आचामर्न असमानस्तथाक्लॉमंस्तपसा. ग्लायन् ॥ अधांवन् । इत्यत्र "वेगे सर्तेर्धात्" [ १०७ ] इति धात् ॥
शृण्वन् । अकृण्वन् । अधिनोत् । पिबन् । जिघ्रयाम् । धमन् । तिष्टन् । आमेनन् । यच्छन् । पश्यन् । ऋच्छति । शीयमान । असीदन् । इत्यत्र "श्रौति कृ" [ १०० ] इत्यादिना शुप्रभृत्यादेशाः ॥
अक्रामत् । इत्यत्र “क्रम' [ १०९ ] इत्यादिना दीर्घः ॥ छीवन् । अक्लामन् । आचामन् । इत्यत्र “ष्टि"[११०] इत्यादिना दीर्घः ।।
अंताम्यतोस्य सेवार्थ ददौ कर्णोपमाद्यते ।
शाम्यते दाम्यते देवप्रसादाय दधिस्थलीम् ॥ ७७ ॥ ७७. अताम्यतस्तपःकरणेनाखिद्यमानस्यास्य दधिस्थलीसमीपती१ए कामस्ती'. २ ए आता'. ३ डी स्थलम्.
१ सी डी क्षेमरा . २ बी केस्वरा'. ३ डी वाशुष्ठी'. ४ सी थापिर्व'. ५ एई पश्चिनां. ६ सी डीन् अस. ७ ए सी डी क्लामस्त'. ८ डी सा. छामस्तपसाग्ला'. ९ए धायक. १० ए तेंधाव्. ११ ए धाव ॥ . १२ सीडी न् । कृ. १३ सीत् । जि०. १४ डीम् । ति'. १५ ए मन् । सी 'मन । व. १६ ए श्वौति. १७ ए बी कृन्वित्या. १८ए 'त्यादिशाः. १९ एडिपिला'.