________________
७००
व्याश्रयमहाकाव्ये
[क्षेमराजः)
निश्यन् । इत्यत्र "ओतः श्ये" [ १०३ ] इति-ओतो लुक् ॥
जानन् । अजायत । हत्यत्र "जा ज्ञा" [ १०४ ] इत्यादिना जादेशः ॥ अत्यादाविति किम् । जाज्ञाति । जञ्जन्ति ॥
पुनप्रीणञ्जगदक्षावतारोस्यापरः सुतः। वीणन्ध्रीणश्रियमभूत्कर्णः कीर्ति त्रिणन्भ्रिणन् ॥ ७१।। ७१. स्पष्टः । किं त्वतिधार्मिकत्वादनावतारो दक्षस्यरवतार इवात एव जगत्पुनन्पवित्रयन्प्रीणस्तोपयंस्तथा श्रियं राज्यादिलक्ष्मी वीणन्वरयन्ध्रीणन्पोषयन् राज्याह इत्यर्थः ।।
पुनन् । इत्यत्र "वादेहस्वः' [ १०५ ] इति हस्वः ॥ वादेरिति किम् । प्रीणन् ।बीणन् । भ्रीणन् ॥आगणान्तात्प्वादय इत्यन्ये । वृत्करणं ल्वादिसमाप्त्यर्थ तन्मते । विणन् । भिणन् ॥
नाना देवप्रसादो भूत्क्षेमराजस्य चात्मजः । गच्छति साद्भुतां ख्यातिं यच्छन्नर्थ य इच्छताम् ॥७२॥ ७२. योपि देवस्य देवताया राज्ञो वा प्रसादः प्रसन्नता स्यात्सो. पीच्छतां याचकानामर्थं यच्छन्नद्भुतां ख्यातिं गच्छतीत्युक्ति: । मौलार्यस्तु स्पष्टः ॥ गच्छति । इच्छताम् । यच्छन् । इत्यत्र "गमि" [१०६] इत्यादिना छः॥
१५ पुणन्त्री . २ ए सी कीर्ति त्रि.
१ए मोलु. २ ए किं स्वति. ३ ए प्रीणांस्तो'. ४ ई पयस्त'. ५ ए 'न्तावाद. ६ वी सी डीई मोलोर्थ'.