SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ [ है ० ४.२.१०२. ] नवमः सर्गः । बिभितः बिभीतः । अत्र “भियो न वा" [ ९९ ] इति वा-छः ॥ जेहितः जहीतः । अत्र "हाकः " [ १०० ] इति वा-इः ॥ जहीहि मा कृपां युद्धं जहाहि जहिहि क्रुधम् । तब जह्यां न सेवामित्यूचे केस्तं न पार्थिवः ॥ ६९ ॥ ६९. कः पार्थिवस्तं नोचे । कथमित्याह । हे भीम कृपां मौ जहीहि मा त्यज युद्धं जहाहि मुच क्रुधं जहिहि तव सेवां न जह्यां नाहं मुँवेयमिति ॥ I जहाहि । जैहिहि । जहीहि । इत्यत्र " आ च हौं” [ १०१ ] इति-आ दितौ वा ॥ जह्याम् । अत्र “यि लुक्” [ १०२ ] इत्यन्तस्य लुक् ॥ निश्यजानन्कलाः क्षेमराजोथाजायतास्य तुक् । ६९९ Ε जञ्जन्ति स्मैष किं धर्मो जाज्ञाति स्मेति यं जनः ॥ ७० ॥ ८ १ बी जहहि कु. ५ सी डी 'ति तं ज. I ७०. अथ क्षेमराजो नामास्य भीमस्य तुक्पुत्रोजायत । कीटं कला धनुःकलाद्यास्तत्तच्छीत्रावबोधेन जानंस्तथा निश्यन् ज्ञात्वापि सतताभ्यासेनोत्तेजयन्सस्फुराः कुर्वन्नित्यर्थः । यं क्षेमराजनैतिधार्मिकत्वाज्जनो जाज्ञाति स्मात्यर्थं जानाति स्म । कथमित्याह । किमेष धर्मो जञ्जन्ति स्मात्यर्थं जात इति ॥ २ ए कर्त्त न. ३ ए 'अत स्मै ४ °ति स्मोति तं ज. ६ बी अन्तः '' समासे 'यं'. १ ए वा-ईः ॥ २ ए जहीतः जहितः । अ. ३ सी डी मा जिद्दी चक्रु. ५ ई मुचेय ं. ६ बी जहहि । ज ९ एत्रो जोयतः की'. १० बी ई अवला. "च्छा. १३ ए 'जमिति'. ७ए लुकीत्य ८ ए जो ११ ए स्तच्छब्दाखा . ४६ व मामास्म . १२ ई
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy