SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ६९८ व्याश्रयमहाकाव्ये [ भीमराजः ] ४ गादिविधौ तर्पयामास । तथा दत्ते स्म द्विजादिभ्यो ददौ धत्ते स्म आण्डागारेधारयच्च । यथा रोदसी ने दरिद्रितः स्म न दुस्थ्यभूतां न बिभितः स्म न भीते च । औचित्येन तेन यागादौ श्रियस्तर्पणे देवानां तृप्तत्वाद् यौरदरिद्राभूद्याचकानां च श्रियो दाने भूरदरिद्राभूत् । श्रियः संग्रहे चायतौ यागभवनान्युच्छित्तिसंभावनया द्यौर्न भीता । भूश्वायैतौ दानसंभावनयानुचितदण्डपातपरचक्रोपद्रवाद्य संभावनया च न भीतेति भावः ॥ बिभीतः स्मेव वार्यनी जहीतः स्म विप्लवम् । जहितः स्म नं शान्तत्वं तस्मिञ् शासति मेदिनीम् || ६८ || ६८. तस्मिन्भीमे मेदिनीं शासति रक्षति सति यद्यस्माद्धेतोर्वा - मी बिलवमतिवृष्टिपुरदाहाद्युपद्रवं जहीतः स्मात्यजताम् । तथां शान्तत्वं न जहितः स्म निरुपद्रवौ सदास्थातामित्यर्थः । तस्माज्ज्ञायते बिभीतः स्मेव भीमाद्भीताविव भीतो ह्युक्तप्रकार एव स्यात् ॥ १२ मिमैते । भदरिद्रत् ॥ भ्रा । प्रीणत् । अत्र "अश्वातः " [ ९६ ] इत्यातो लुक् ॥ 1 मिमीताम् । प्रीणीते । अत्र " एषामी" [ ९७ ] इत्यादिनात ईत् ॥ भद इति किम् । दत्ते । धसे ॥ दरिद्रितः । अत्र "इर्दरिद्रः " [ ९८ ] इति इः ॥ १ बी न सान्त. १ श्री सी डीस्म च स्वभा २ ए न रि° ३ डी 'रिद्रतः ४ ई बिभतः • ५. सी डी पेणावा' ६ डी चाययतो या. ७ ए 'यतो दा ८ 'तो वार्य' ९ बी था सान्त १० ए र्थः । स्तस्मा ११ ई तथा ज्ञाय. १२ ए विवाभी'. १३ ए 'मतो | अ १५ ए बी सी ई °ति - इव ॥ १४ एत्र ईदारि बी 'त्र ईदरि".
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy