________________
[ है• ४.२.२९.! नवमः सर्गः ।
६७१ अजिजीवचमस्तेन रजो यदुदमीमिलत् । अस्त्राण्युदमिमीलत्तान्युयोतं यैरजीजिवत् ॥ १७ ॥ दुन्दुभीनचकाणत्तान्यैनिकुञ्जान्यचीकणत् । अरराणच ढकास्ता यकाभिर्यामरीरगत् ॥ १८ ॥ काहला अववाणच निजोत्कर्ष न्वबीभणत् । सजानवीवणचोचैरनभाणनु मङ्गलम् ॥ १९ ॥ कापि क्षोभमशाणद्विस्मयं काप्यशिश्रणत् । अजुहावद्धेषयाश्वमार्क चैन्द्रं वजूहस्त् ॥ २० ॥ अजिहेठदगांस्तान्भुन्यलुलोटदलूलुपत् । नयानजीठित्कश्चिदलुलोपदलूलुंटत् ॥ २१ ॥ नाललापन्मिथो नालीलपदन्यं तथापि हि । अचिकीर्तत्मभोः शक्तिं निजा भक्तिमचीकृतत् ॥ २२॥ भीमस्य दूतेन सहैपोववर्तदिहागतिम् ।
अश्वायुतं चमूलेशो नोपद्रवमवीवृतत् ॥ २३ ॥ १५-२३. एष युष्माभिरत्यासन्नं दृश्यमानो भीमस्य चमूलेशो
१ए करत्. २ थी भिस्ताम'. ३ सी बी त्वबी. ४ ए क्वाण'. ५ए क्षोत्सम . ६ वी यं काप्य.७ ए बी सी न्वन्दं. ८ डी न्दं त्व'. ९५ हिउत्क. १० ए पत्. ११ सी डी सहापो.
१शी मिरित्या'.