SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ भीमराजः] श्रीकरीनिकरैः कर्तृभिश्छदिःश्रियं गृहाच्छादकतृणपतिशोभा वनयद्याषयदङ्गीकारयदित्यर्थः । तथा दिव्याः प्रधाना: प्रच्छदा वस्त्राणि येषां ते तथा सादिनोश्ववारा यत्र तन् । ततश्च चेदिपो वेत्रीशेन का कालोचितमाशशासद्भाणितवानचीकरच कारितवांश्च ॥ असखापत्ततो द्वास्थ आशशासच्च पर्षदम् । खाधिकारमबभ्राजद्वाचं चैवमसिस्वदत् ॥ १४ ॥ १४. ततश्चेदिपेन कालोचितस्य भणनकरणविषये व्यापारणानन्तरं द्वास्योसस्वामत्खामिनमाख्याऽमदादिष्टमधुनैव कैरोमीति चेदिपमुवाचेत्यर्थः । तथा पर्षदमाशशासत्स्ववचःश्रवणसाभिलाषां चक्रे यतः स्वाधिकार विज्ञप्य विज्ञपनरूपमवभ्राजदप्रकटयत् । एतदपि कुत इत्याह । यत एवं वक्ष्यमाणप्रकारेण वाचमसिस्वदच चारुरचनयों स्वाद्वीमकार्षीच ॥ यथासौ वाचमसिस्वदत्तथाह । छत्रैरविभ्रेजव्योमानीभसत्कुन्तकान्तिभिः । अबभासंकिरीटोखर्हेपारावैरबीभषत् ॥ १५॥ खुराौरवभाषक्ष्मामदिदीपदपीपिडत् । भारेण क्रोडदंष्ट्रामप्यपिपीडददीदिपत् ॥ १६ ॥ १ एम् । स्थाधि'. २ सी डी 'रावि'. ३ ए भ्रमव्यों. ४ ए सक्षिरोटोसेः हवा. पीमि . २ ए पो वित्री'. ३ ए रख का. ४९ दिन'. ५५ पये भ्या'. ६९ई करिष्ये चे. एच. सीडी बणे सा. बी सीटी रूपं खन्यापारम. १० ए मवाज.. ११ डी वा साध्वीम. १२ वी सापानमसी साध्वीम'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy