SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ [.. ४.२.२९.] नवमः सर्गः । ६६९ त्यर्थः । संधि वा ह्रालयप्रवर्तयन । यतः कीदृक् । नयं न्यायं मालयन्प्रवर्तयन । यद्ययं मया सह विग्रहं संधि वा चिकी': स्यात्तदा न्यायनिष्ठत्याहूतं मत्पाश्र्वे प्रेपयेन तु प्रेपितवांस्तम्मान्मैत्र्यमैत्री च न कारणं किं त्वन्यत्किमपीत्यर्थ इति ॥ म्वर्णवर्माशुभिर्योम नपयत्स्नापर्यदिशः । कूर्मेण वमयत्फेनं गरं शेषेण वामयत् ॥ ११ ॥ अवन्या वानयत्कम्पं निश्छद्म वनयत्तथा । शिखिच्छदच्छचयमिच्छद्भिश्छदिःश्रियम् ॥ १२ ॥ दिव्यच्छदसाद्याश्वमालुलोकच्च चेदिपः । कालोचितं च वेत्रीशेनाशांसदचीकरत् ॥ १३ ॥ ११-१३. चेदिप आश्वमश्वौघमालुलोकन्न न केवलं रजोपश्यदिति चार्थः । कीदृशम् । स्वर्णवर्मांशुभिर्यो में नपयदुज्वलीकारकत्वेनाभिषिञ्चदिवैवं दिशः स्नापयत् । तथा कूर्मेण कातिभागक्रान्त्या फेनं वमयदुद्गारयत् । तथा शेषेण क; गरं विषं वामयत् । तथावन्या कम्पं वान यदवनी कम्पं याचमानां प्रयुञ्जानं पृथ्वी कम्पयदित्यर्थः । तथा निश्छद्म निर्मायं यथा स्यादेवं धामातपं छादयन्ति विप् । तैर्धामच्छद्भिः शिखिनां मयूगणां ये छदाः पक्षास्तेपां छत्रचयैः १ ए यन्दिशः. २ ए फेर्न ग'. ३ बी निच्छद्म . ४ ए त्रत्रय: ५ सी डी प्रच्छाद. ६ ए शाशद. १ए व्यमित्री. २ ए सी वल र. ३ वी मनप. ४ थी षिञ्चिदि. ५ई शेषक. ६ ए गर वि. ७ ए वनीयं क. ८ ए चनानां. ९ वी निच्छा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy