________________
[है. १.१.५०.] तृतीयः सर्गः।
२२१ मघाभिः । मधासु । इत्यत्र "काले भात्" [८] इत्यादिना ता तृतीया ॥
भुत्या प्रसिताः स्मृतौ प्रसिताः । विधिनोत्सुकोः करवाने उत्सुकाः । कृष्यावबद्धाः पशुष्ववपद्धाः । इत्यत्र "प्रसित" [१९] इत्यादिना वा तृतीया ॥
द्विद्रोणैः । पत्रकेन। सहस्रेण । इत्यत्र "ज्याप्ये द्वि" [५०] इत्यादिना वा तृतीया ॥ पक्षे । द्विद्रोणान्विद्रोणान् । पञ्चकं पञ्चकम् । सहस्रं सहस्रम् ॥ तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विरुक्तिर्न स्यात् । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विरुतिः स्यात् ॥
संजानाना गुणैः प्रेम संजानन्तः पुरा रतेः । संपायच्छन्त दासीभित्रीहीन ग्रामीणदारकाः ॥ २०॥
२०. प्रामीणदारका प्राम्यपुत्रा दासीभिश्चेटीनां ब्रीहीन्संप्रायच्छन्त ददुः यतो गुण रूपलावण्यादिगुणान्प्रेम नेहं चार्थादासीनां संजानाना जानन्तस्तथा पुरा पूर्व रतेः सुरवस्य संजानन्तः स्मरन्तः । प्राम्या पंधर्म्यत्वाधासु दासीषु रमन्ते ॥
संपायच्छद्विसं हंस्यै हंसो यत्तन्मुदेभवत् । आत्मने रोचनालब्ध कस्मै न वदतेय वा ॥२१॥
२१. हंसो यद्विसं मृणालं हंस्यै स्वप्रियायै संप्रायच्छत्प्रेम्णा ददौ तद्विसं हंस्या मुदेभवत् । अथ वात्मने रोचनाद्रोचत इत्येवं शील "इडित् [५.२.४५] इत्यादिनाने रोचनस्तस्माद्वल्लभाल्लब्धं प्राप्तं वस्तु कस्मै न खदते किं तु प्रीतेर्वर्धकत्वात्सर्वस्मै रुचिमुत्पादयतीत्यर्थः ।।
१ ए स्मृत्यौ प्र. २ सी डी काः कृ. ३ सी ना तृ. ४ ए हरेण्यत्व'. ५ सी णान् प. ६ एहसहश्रम् । तृ. ७एफ यान्त्यप. ८ एफ ग्रामपु. ९५ रूपाला. १० ए नाजा. ११ एफ धर्मत्वा'.