________________
[है. ३.४.२९.] सप्रमः सर्गः।
५६५ भृशायन्ते । मुमनायमे । संश्चायन्ते । अत्रं "व्यर्थे" [२९] इत्यादिना क्यङ् सतयोर्यथासंभवं लोपश्च ॥
लोहितायन्मुखांश्चायतः पटपटायतः। द्विपोकष्टायमानोहन्योमुं हूणं वृणोपि किम् ॥ १०२॥
१०२. अमुं हणं हूणदेशेशं किं वृणोपि । योकष्टायमान: कष्टाय पापकर्मणेक्षत्राचाग्युद्धादिकायाक्रामन् क्षत्राचारेण युध्यमानः सनित्यर्थः । द्विषोहञ् जघान । किंभूतान्सत: । चर्मायतश्चर्मणः स्वतब्रार्थवृत्त्या प्रकृतिविकारभावाप्रतीतेश्व्यर्थो नास्तीति तद्वत्तेः प्रत्यय इति । अचर्मवतश्चर्मवतो भवतः प्रहाररक्षार्थं सखेटकीभवतोत एव पटपटायतैः पटच्छन्दोप्यत्र तद्वति वर्तते । स्फरिकास्फालनोत्थपटच्छन्देनापटत्वत: पटत्वतो भवतः । युद्धोद्यतानित्यर्थः । अत एव च लोहितायन्त्यतिकोपादलोहितानि लोहितानि भवन्ति मुखानि येषां तान् ॥
न यः कक्षायते कोपाल्लोभात्कृच्छायते न च ।
नापि सत्रायते कामान्माथुरं किं भजस्यमुम् ॥ १०३॥ १०३. अमुं माथुरं मथुरायां भवं नृपं किं भजसि । यः कोपान कक्षायते कक्षाय वधवन्धादिकाय पापकर्मणे न कामति न च लोभा. स्कृच्छ्रायते कृच्छ्राय प्रजातीव्रकरपीडनादिकाय पापकर्मणे न क्रामति नापि कामात्कन्दसत्रायते सत्राय पररुयपहारादिकाय पापकर्मणे न कामति ॥
१सी ' "वा", २ सी क्षा स. पीसीरी : पटप. ४डी दोत्र. ५५ स्फरका. ६ सी डी ति नाषि. .ए यप्र. ८ एणे का.