________________
५६४
व्याश्रयमहाकाव्ये [दुर्लभराजः] इन्दति । गस्भते । भलीबमाने । होडते । अत्र “कर्तुः क्विप्" [२५] इत्या. दिना किए । गल्भल्लीबहोडेभ्यः पुनः स एव जित् ॥ शरीयसे । भत्र "क्या" [२६] इति क्या ॥
यस्य वाचः पयायन्ते लावण्यं च पयस्यते ।
चंद्येप्सरायमाणा त्वं रन्तुमोजायसेत्र किम् ॥ १० ॥ १००. अत्र चैये चेदिदेशाधिपेप्सरायमाणा त्वं किं गन्तुमोजायस ओजस्विनीवाचरस्युद्यच्छसीत्यर्थः । यम्य वाचो माधुर्यात्पयायन्ते दु. ग्धवदाचरन्ति । लावण्यं च सौन्दर्यं च पयस्यते ।।
ओजस्यन्ते भृशायन्ते संश्वायन्ते चतुर्दिशम् ।
कीर्तयो यस्य तत्रास्मिन्कुरौ किं सुमनायसे ।। १०१ ॥ १०१. तत्रास्मिन्कुरौ कुरुदेशेशे किं सुमनायसेसुमनाः सुमना भवस्य नुरज्यसीत्यर्थः । यस्य कीर्तय ओजस्यन्त ओजस्विन्य इवापरन्त्यतिप्राचुर्येण प्रबलीभवन्तीत्यर्थः । तथा चतुर्दिशं व्यञ्जनास्तादपि केचिदापमिच्छन्ति तन्मते दिक्शब्दादपि । चतस्रो दिशा यत्र तद्यथा स्यादेवं भृशायन्तेभृशा भृशा भवन्ति । चतुर्दिक्षु मङ्गु प्रसरन्तीत्यर्थः । तथा संश्चायन्ते संश्चत्कुहको विस्मापक इत्यर्थः । असंश्वतः संश्वतो भवन्ति प्रतिदिनं नवनवावदातेभ्य उद्भवेन सदा नवत्वाञ्चतसृष्वपि दिश्वाश्चर्यकारिण्य: स्युरित्यर्थः ।।
पयायन्ते पयस्यते । अत्र “सो वा लुक" [२७] इति क्यान्स्यसस्य - लुम्बा ॥
मोजावसे । अप्सरायमाणा । हत्यत्र "ओजोप्सरसः" [२८] इति पर स. कोपब । बम्बे बोजाशब्दे सलोपविकल्पमिच्छन्ति । मोजायसे ओजस्वन्ते ।
? The mis. et omits the part of the commentary from Rin देशाधिप to the verse biginning with ओजस्यन्ते. २बी सी 'रन्तिऽति. ३ सीन्ति दि.