________________
[ है ०३.४.२४ ]
सप्तमः सर्गः ।
५६३
प्रेषणेन प्रयोक्तृव्यापारे । अनङ्गं किंकरस्वमकारयत् ॥ अध्येषणेन । अनङ्गं जीवयन्ती ॥ निमित्तभावेन । यान्भिक्षावासयत् ॥ आख्यातेन । यानागमयत् ॥ अभिनयेन । उमामुद्राहयन्तः ॥ ज्ञानेन । स्वात्येन्दुमयोजयन् ॥ प्राया । स्वदेशाध्य स्थिताः सूर्य येत्रोद्गमयन् । इत्यत्र “ प्रयोक्तृ" [२०] इत्यादिना णिग् ॥
वुवून् । इत्यत्र "तुमर्हाद्" [२१] इत्यादिना सन् ॥ अतत्सन इति किम् । युयुसितुमिच्छन्ति ॥ तद्ब्रहणं किम् । अजुगुप्सिया ॥
जीवकाम्यया । इदंकाम्यसि । स्वःकाम्याः । अत्र “द्वितीयायाः काम्य:" [२२] इति काम्यः ॥
जीवीयत् । इत्यत्र “अमा" [२३] इत्यादिना क्यन् ॥ अमाग्ययादिति किम् । किमिच्छन्ति । स्वरिच्छन्ति ॥
यं पुत्रीयन्तः । काशिराजे पतीयसि । इत्यत्र " आधाराचा" [ २४ ] इत्यादिना क्यन् ॥
ऐन्यामिन्द्रति यः शास्त्रे गल्भते न तु होडते । अमावती किमत्र त्वं शचीयसे ॥ ९९ ॥
3
९९. अक्लीबमाने क्लीववदनाचरति शूरेत्रावतीशे मालवाधिपे किं त्वं शचीयस इन्द्राणीवाचरसि । य ऐन्द्र्यां पूर्वस्यामिन्द्रतीशत्वेनेन्द्रवदाचरति । तथा यः शास्त्रे गल्भते गल्भतेचि गल्भः प्रगल्भस्तद्वदाचरति । शास्त्राणि सम्यगवबुध्यत इत्यर्थः । न तु नें पुनहोंडवे होडते के होडो मूर्खस्तद्वदाचरति ॥
१ बी सी 'ख्यानेन २ डी 'न्तिय । यं. ३ सी चि
दोड
४ सी