________________
१५१
1. १.१.५५.] द्वितीयः सर्गः। सिदलियः । इत्यत्र “लियाः" [५४] इति-इ । सियम् नीम् । लियः स्त्रीः । इत्यत्र “वामशसि" [५५] इति वा-इन् । वस्वोवचिच्युः कुसुमानि चैत्याग्रण्यं जगत्प्वं सुधियोथ निन्युः। हन्भ्वोपि वर्षाभ्व इवाभिलङ्योपलभ्य कारभ्वमिव प्रभातम् ३६
३६. कारो निश्चयस्तत्र तेन वा भवति कारभूरप्रेगूम्तमिव यथा. प्रेगूर्मार्गदर्शक: स्यात्तथा सर्ववस्तुदर्शकं प्रभातमुपलभ्य प्राप्य सुधियः पुष्पोच्चयदक्षा मालाकाराः कुसुमान्यवचिच्र्युरुचितवन्तः । अथ पुष्पावचयानन्तरं जगत्वं लोकानां पवित्रकं चैत्यापण्यं चैत्येषु देवायतनेषु श्रेष्ठं महाप्रभावत्वेन सर्वलोकपूज्यं जिनमन्दिरादि कुसुमानि निन्यु. विक्रयार्थ प्रापयन् । किं कृत्वा । दृन् हिंसन् भवति इन्र्भूः । इन्भ्वोपि सविषकीटकानपि वर्षाभ्व इव दर्दुरानिवाभिलक्ष्योत्प्लवनेनातिकम्य । अहमप्रिकया शीघ्रं गत्वेत्यर्थः । यतो वस्वो वसु द्रव्यमिच्छन्तः । प्रभाते हि मालिकाः पुष्पाण्युश्चित्य विक्रयणार्थ देवप्रासादेषु नयन्ति । शीतलकालत्वात् इन्भ्वश्व बाहुल्येन विचरन्ति । चिकीर्विधूढेन्द्रदिशः पुनर्वाः करोति कारावामिनोन्धकारम् । एतडवः पुण्यकरभ्व एनस्तक्ष्णो नु टङ्का दलयन्ति भासः॥३७॥
३७. इनो रविरन्धकारं कारा गुप्तिः कारेव कारा गुहाकूपादि तत्र भवति तिष्ठति यस्तं करोति । कीदृक् सन् । विधुनेन्दुनोदयकाले च संबन्धादूढेवोढा परिणीतेव येन्द्रदिक्पूर्वा तस्याः । पुनर्वाः पुनरूढाया
१ सी डी ' । स्त्रियः ।. २ सी डी रो विनि. ३ एफ लाकराः. ४ ए च्युरचि. वी च्युरवचित. ५ एफ क्रयणार्थ. . ६ एफ भू . ७ एफ ममिक. ८ एफू वसुं द्र. ९बी सी वप्रसा. १० बी एफ "ले सं° सी डीलेव सं.