________________
१५२
व्याश्रयमहाकाव्ये
[ मूलराजः ]
इव । चिकीचिकीर्षुरुदयेन पूर्वदिशा संबन्धीभवन्नित्यर्थः । योपीन: स्वाम्यन्योढां कन्यां तस्मिन्मृते सति पुनः परिणयति सोन्धकारतुल्यमपवादवादिनमहितजनं काराभ्वं गुप्तिस्थं करोति । तथैतद्भुवो रविप्रभवा भासस्तक्ष्णो वर्षकेष्टङ्का नु टड्डिका यथा पाषाणादि विदारयन्ति तथैनः पापं दलयन्ति । यतः पुण्यस्य धर्मस्य करभ्वोप्रेग्व इव सर्वलोकस्य धर्ममार्गे प्रवर्तकत्वात् ॥
3
पूर्वाचले धातुवपूंषि वमाण्यर्वाण उद्यान्त्यघलून्युरंशोः । पताम्रताम्रेह तदंहिदृक्णधृल्यभ्रलग्नेव विभाति संध्या ॥ ३८ ॥
३८. अघर्लेनिमिच्छति लोकानामिति सापेक्षत्वेपि नित्यसापेक्षत्वेनैकार्थ्याक्थनि अघलून्युर्लोकपापच्छेदेच्छोरंडा रवेरर्वाणोश्वाः पूर्वाचल उदयाद्रिस्थांनि वप्राणि रोधांस्युद्यान्त्युल्लङ्घन्ते । कीहंशि । धातव एव वपुर्येषां तानि धातुमयानि । ततश्चेह पूर्वाद्रौ पक्काम्रताम्रा परिपक्कान्रफलवदारक्ताभ्रलग्नकाशस्था संध्या भाति । कीदृक् । तेषामर्वणां येंहयः खुरास्तैर्वृक्णोत्खाता या धूळी धातुरेणुः सेव ॥
अवचिच्युः । निन्युः । इत्यत्र " योनेकस्वरस्य” [ ५६ ] इति यः ॥ वस्वः । इत्यत्र “स्यादौ व:" [ ५७ ] इति वः ॥
॥
चैत्याप्रण्यम् । जगत्वम् । इत्यत्र “क्किवृत्तेः” [५८] इत्यादिना यवौं असुधिय इति किम् । सुधियः ॥
""
हन्भ्वः । पुनर्ध्वाः । वर्षाभ्यः । करभ्वम् । इत्यत्र “हन्पुनर् ” [ ५९ ] इत्यादिना वः ॥ करशब्देनापीच्छन्त्यन्ये । करभ्वः ॥ काराशब्देनाप्यन्ये ।
१ बी बी २ बी 'प्रभावा. डी प्रभूता भा. ३ ए र्वस्य लो° सी डी वस्य. ४ डी लूनमि ५ डी स्थाने व.. ६ एफू प्रकाशलग्नाका ७ डी एफ् णुः सेव. ८ डी ना बौ ॥ ९ ए सी डी 'बौ । दृ. १० एफ काराभ्व.
.