________________
[है० २.२.७२. ]
तृतीयः सर्गः ।
२३३
सहस्राय परिक्रीताः अयुतेन परिक्रीताः । इत्यत्र " परिक्रयणे " [६७] इति
वा चतुर्थी ॥
श्रियै शक्ताः । अलं केल्यै । वषडिन्द्राय । नमो देवेभ्यः । प्रजाभ्यः स्वस्ति । स्वाहा हविर्भुजे । स्वधा पितृभ्यः । इत्यत्र " शक्तार्थ " [ ६८ ] इत्यादिना
चतुर्थी ॥
समुद्रशयनाद्ययौ । इत्यत्र “पञ्चमी” [ ६९ ] इत्यादिना पञ्चमी ॥ आ सिन्धोः ः । इत्यत्र " ओङावधौ” [७०] इति पञ्चमी ॥ अश्मरात्परि । ऊषरादप । इत्यत्र "परि" [७१] इत्यादिना पञ्चमी ॥ प्रति द्विपमदामोदाद्गन्धं सप्तच्छदान्यधुः ।
शेफालीभ्यो ददुर्लास्यं प्रति गन्धाच्च मारुताः ॥ ३६ ॥
३६. सप्तच्छदानि सप्तपर्णतरुपुष्पाणि द्विपमदामोदात्प्रति हस्तिमदसौरभ्यस्य तुल्यं गन्धमधुरधारयन् । एतेन शरदि द्विपा माद्यन्ति सप्तच्छदाश्च द्विपमदामोदतुल्यं पुष्पन्तीत्युक्तम् । तथा मारुताच गन्धात्प्रति गन्धस्य प्रतिदानभूतं लास्यं नृत्तं शेफालीभ्यः शेफालीलतापुष्पेभ्यो ददुः । शेफालीनां गन्धं गृहीत्वा - लास्यं ददुरित्यर्थः । अन्येपि नाट्योपाध्याया गन्धद्रव्यादि गृहीत्वा नर्तकीनां लास्यं ददति ॥
Ε
द्विपमदामोदात्प्रति । गन्धात्प्रति । इत्यत्र "यतः प्रति" [७२] इत्यादिना पञ्चमी । प्रतिशब्दाद्वितीया म् ॥
उपाध्यायादधीत्येव केकी श्रुत्वा नटस्य वा । प्रासादाग्रामनतैनं पौर्यः मैसन्तं चासनात् ॥ ३७ ॥
१ एफ
०
न्त वास.
१ ए इश्राय.
५ सी डी ना प
२ ए आशाव'.
•
३. ए बी पुफन्ती..
६ बी 'ति । मो.
४ बफूफ: नृत्त्यं शे.