________________
माश्रयमहाकाव्ये
[मूलराजः]
३७. प्रासादामादेवगृहशिखरमारुह्य केकी मयूगे ननर्त । किं कृत्वा । उपाध्यायादधीत्येव नियमपूर्व नृत्तविद्यां गृहीत्वेव । वाथ वा नटस्य श्रुत्वेव । इवोत्रापि योज्यः । द्रव्यादिदानेन नृत्तविद्यामाकण्येव । यथोपाध्यायामियमपूर्वकं नटाद्वा द्रव्यादिदानेनातनृत्तविद्यो नृतज्ञत्वानिपुणं नृत्यति तथा जातिखमावेन केकी चतुरं ननतेत्यर्थः । अत एवैनं केकिन पौर्य आसनादासन उपविश्य प्रेक्षन्त कौतुकात्प्रकर्षेणापश्यन् । शरद्यपि मयूरी मत्ताः सन्तो जातिखभावेन प्रासाद धुषस्थानमारुम नृत्यन्ति । यदुक्तम् ।
प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्मयन्ती कुररद्विरेफान् ।
शरत्समभ्येति विकास्य पनानुन्मीलयन्ती कुमुदोत्पलानि ।। उपाध्यायादधीत्य । इत्यत्र "माल्यातरि" [३] इत्यादिना पञ्चमी ॥ आ. खातरीति किम् । नटस्य श्रुत्वा ।
प्रासादापाचनत । मासनात्प्रेक्षन्त । इत्यत्र "गम्पयपः" [1] इस्यादिना पामी ॥
वर्षात्ययात्मभृत्यनोद्गमादारभ्य चाबभौ ।
अन्यो वीणाकणादिमो नेणुनादादलिखनः ॥ ३८॥ ३८. वर्षात्ययाद्वर्षाकालातिकमात्प्रभृत्यजोद्गमात्कमलवनोदाँदा. रभ्य चालिखन आबभौ । यतो वीणाकणादन्योन्यादृशोतिमधुर इत्यर्थः । तथा घेणुनादानिमः । शरदि हि पनखण्डविकाशे मधुपानो. म्मत्तानां भृङ्गाणां ध्वनिरविमधुरः स्यात् ॥
१ सीरी'चवि.२ ए नृपति. ३ ए प्रेक्ष्यं को. ४ एफ दायाच. ५ ए पी सी एफ कुर'.६वी काश्य प. ७सीरीदार'. ८ सीडी दि प..