________________
[है. ३.१.१६१.]
पचमः सर्गः।
४४१
फलमाह।
प्राप्ते वसन्तसमये सुरसत्तमानामान्दोलनं नरवरा ननु कुर्वते थे । ते प्रामुवन्ति भुवि जन्मवरोः फलानि
दुःखार्णवोत्कुलशतान्यपि तारयन्ति ॥ अस्मिंश्च पर्वणि सोमनाथस्य चतुर्वणमहाविस्तरेण दोलामहोत्सवः क्रियते ॥
फाल्गुनचैत्रयोः । मामणक्षपिदैः । विनायकस्कन्द । इत्यत्र "मास. व" [१०] इत्यादिना मासाचनुपूर्व पूर्व निपवेत् ॥
स प्रादुरदद्मविभ्रममिमत्वम्भमतः कृचिकारोहिण्यात्मजसंनिमः शितिपतिः स्तुत्वेति देवं ततः। उत्को ग्रीष्णवसन्तयोरतिमघाश्लेषे विधौ द्वादशा
भीः पशषवासरैर्निजपुरं नागाष्टशत्या ययौ ॥ १४२ ॥ १४२. ततः सवनानन्तरं स क्षितिपतिर्मूलराजो द्वादशार्क श्रीविजयादतिप्रतापी सांगाष्टशत्या हस्तिनां शताष्टकेन सह पञ्चषवा. सरैः पञ्चमिः षनिर्वा दिनः । शीघ्रमित्यर्थः । खपुरं ययौ । यतो प्रीमवसन्तयोरुपचाराद्वसन्तर्तुप्रीष्मर्तुसहचरितासु पुष्पोच्चयजलक्रीडादिक्रियासु विषय उत्क उत्कण्ठितः । किं कृत्वा ययौ । देवं शंभुमित्युक्तरीत्या स्तुत्वा। कीटक्सन् । कृत्तिकारोहिण्यात्मजो स्कन्दबुधौ तयोः संनिमः शंभुविषयान्तरमकिपाण्डित्याभ्यां तुल्यः । किंभूतं देवम् । इभत्वग्भस्मतो गजचर्माच्छादनमस्मानरागाभ्यां सकाशालाबूटरभ्रविभ्रम १९सी अम.
१ एसीरीननु.२ एसी वाकुड'. ३ बी जमा. ४ एसी है। वि. ५टी वि.६खी बाट..सी हिनात्म.बीबमम.९सी वो जवर.