________________
[है० २.३.८०.]
चतुर्थः सर्गः।
३११
अथैवं दूतस्य निर्भीकतया स्वभर्तृपक्षपोषिकया सप्राणयोक्त्या चित्ते रजितो राजा दूतं प्रशंसनाह। अपाणिणिषाविहेतिवादिन्युत्माणं पर्यण्पराणु पर्यन् । पर्यणतां पर्यनमसीत्यं तं पर्याणिणदित्युवाच चेशः॥२०॥
२०. इह दूतेप्राणिणिषो जीवितुमनिच्छौ शूरत्वान्मृत्युभयरहित इत्यर्थः । अत एवोत्प्राणमुद्तबलं यथा स्यादेवमिति वादिनि पूर्वोक्तवदनशीले सतीशो मूलराजस्तं दूतं पर्याणिणदुदजीजिवन् । जीवत्सु जीवन्तमुवाचेत्यर्थः । कथमित्याह । उ हे पर्यन् पूर्वोक्तवादित्वेन हे समन्ताज्जीवंस्तथा हे पर्यपराण पर्यणतां समन्ताजीवतामपि मध्ये पराणतिशयेन जीवन्दूत पर्यणतां समन्ताजीवैतां मध्ये पर्यनन्नसि त्वमेव जीवन्भवसि । ममाप्यम एवं वदतस्तवैव जीवनं सफलमित्यर्थः । इत्थम् । तथेति वक्ष्यमाणमुवाच । इह च पर्यनित्यनेन सामान्यतो जीवद्गविशिष्टं पर्यण्पराणित्यनेन च विशिष्टजीवद्गुणविशिष्टं दूतं संबोध्य पर्यणतां पर्यननसीत्यनेन जीवद्गुणविशिष्टेषु त्वमेव जीवगुणविशिष्ट इति विधेयतयोक्तः ।। __इत्युवाचेत्युक्तं तदेव वृत्तविंशत्या विवक्षुः पूर्व त्रिवृत्त्या दूतस्य निर्भयवादित्वं प्रशंसन्नाह । माणिणिनिष आत्मभपक्षं त्वं पर्यानिन आत्मनो नियोगम् । भूपरिहणनै बनिहाशङ्केतान्तहणनं हि दुईनोपि ॥ २१ ॥
२१. इह मत्सभायां भूपरिहणनैर्भूम्यास्फालनै वन् निःशई मु.
'एपी सी च वेशः ॥ २ डीहान्तहणनं पाशङ्केत दु. ३ डी पि ॥ भूप.
१९सी मीतकया. वी भीकया. २ सी कवादि. ३ बी ग् पर्यन् प. ४ तां जीव. ५सी बन्म. (सीनता.