________________
३१०
ख्याश्रयमहाकाव्ये
[मूलराजः]
इत्यर्थः । तत्तस्मादलमत्यर्थ त्वत्प्रणिदिष्टं प्रत्युत्तरादानात्त्वया ज्ञापितमन्तश्छलंप्रकरणं प्रैनिदेष्टुं प्राहारज्ञापयितुमेषोहं यामि । "सस्सामीप्ये सद्वद्वा" [५. ४. १.] इति वर्तमाना । अधुनैवाहं यास्यामीत्यर्थः । कीदृक्सन् । अभीक्ष्णं प्रणिपचसि त्वं मदीयं मनः स त्वमेवं विवक्षसे नाहं प्रणिपापच्ये किं तु स्वयमेव प्रणिपापचत् । अत्र यचन्तस्य धात्वन्तरत्वाद् "एकधाती" [ ३. ४. ३७.] इत्यादिना कर्मकर्तर्यात्मनेपदायभावः । स्वयमभीक्ष्णं सन्ताप्यमानं मनो यस्य सः ।।
डकारोपलक्षितो माइ मा । तेन माँ डोर्ग्रहणम् । परिणिमिमीते । प्रणिमयते । दासंश । प्रणिदायके । ददातेर्यच्छतेर्वा रूपम् ॥ प्रणिदयते । प्रणिधति । प्रणिधि । प्रणिधयति ॥ पतादि । प्रणिपातिषु । प्रणिपद्यसे । प्रणिनादि । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशान्त । प्रणिचायि । प्रणियासि । प्रणिवात्। अप्रणिने। प्रणिप्सान् ।मा म प्रणिष्यः। प्रणिनन् । प्रणिदिग्ध । अन्तरः खल्वपि । अन्तर्घ्यदधाः । इस्यत्र "नेादा"[७९] इत्यादिना नेणः ॥ अडागमस्थ धात्ववयवत्वेन व्यवधायकत्वामावादन्तर्घ्यदधा इस्यादावपि स्यात् ॥ अदुरि. त्येव । दुनिंगदम् ॥
प्रणिजल्पितेन प्रनिजल्प । प्रणिपापचत् प्रनिपापचन् । इत्यत्र "अकखादि [८०] इत्यादिना वा गः ॥ अकखादीति किम् । प्रनिकुर्वन् ।'अंनिखेलतु ॥ अपान्त इति किम् । प्रनिद्विद ॥ पाठ इति किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिचक्रे । प्रनिचिखनिषता ॥ इह च मा भूत् । प्रणिदिष्टम् प्रनिदेष्टुम् ॥ यपि नेच्छन्त्येके । तन्मते प्रनिपापचदित्यायेव स्यात् ॥
१ ए सी डी °न्तस्थल'. २ बी लक'. ३ डी प्रतिदे'. ४ सी मादोर्म'. ५ डी णिपि. ६ सी °णिया. बीटी वान् । म. ८ ए बीत्र "नैर्ग. ९ सी डी प्रतिकु. १० सी डी प्रतिखे'. ११ सी प्रणिदे. डी प्रतिदे.
.०