________________
व्याश्रयमहाकाव्ये
३१२
[ मूलराज : ]
I
वाणः सन्नित्यर्थः । त्वमात्मभर्तृपक्षं प्राणिणिनिष उदजीवयः सातिशयं चकर्थेत्यर्थः । तथात्मनो नियोगं दूतकर्म पर्यानिन उज्जीवितवान् । ननु यद्यहं भूपरिहणनैरुक्तवानेतावता कः स्वामिपक्ष: को वात्मनो नियोगो मयोज्जीवित इति हेतुमाह । हि यस्मादिह सभायां भूपरिहणनैवन्दुःखेन हन्यते दुर्हनोप्यास्तां त्वादृशो दूतादिः । समर्थो महाभटादिग्प्यन्तर्हणनं स्वचित्ते विनाशमाशङ्केत संभावयेत् । भूपरिहणनैर्बुवन्निहेत्युभयत्रापि योज्यम् ॥
1
द्विवे ! अप्राणिणिषौ ॥ अद्वित्वे । उत्प्राणम् ॥ अन्ते । पराणू ॥ परेस्तु वा द्वित्वे । पर्याणिणत् पर्यानिनः ॥ अद्वित्वे । पर्यणताम् पर्यनन् ॥ अन्ते । पर्यण् पर्यन् । इत्यत्र “द्वित्वेपि " [८१] इत्यादिना णः । परिपूर्वस्य तु वा ॥ ये तु द्वित्वे कृते पुनर्द्वित्वमिच्छन्ति तन्मतेपि द्वित्व इति वचनाद्वयोरेवाद्ययोर्णत्वं न तृतीयस्य । प्राणिणिषयतेर्फे प्राणिणिनिषः ॥
परिहणनैः । अन्तर्हणनम् । इत्यन्न “हनः" [८२] इति णः ॥ अदुरित्येव । दुनः ॥
महम्मतरां महन्मि चान्तेर्हष्मोन्वईन्मो भृशं महण्वः ।
परिहन्व इति कुधा जिघांसौ नृपचक्रेत्र वदन्सुसौष्ठवोसि ॥ २२ ॥
२२. अत्र मत्सभायां वदन्संस्त्वं शोभनं सौष्ठवं प्रौढिमा यस्य स सुसौष्ठवोतिप्रगल्भोसि । क्व । सति नृपचक्रे । किंभूते । क्रुधा त्वां जिघांसौ । कथमित्याह । अहं प्रहन्मि प्रहिनस्मि अर्थादेतं दूतम् । तथा प्रहम्मितरामतिशयेनाहं प्रहिनस्मि । तथान्तर्हण्मो मध्ये हिंस्मः |
२
४५
1
१ ए सी 'ईन्मोन्त'.
१ सी यस° २ बी 'हं परिहण्मि प्र° ३ एसी हण्मि प्र° ४ बी 'देनं दू. ५ डी तं तथा.