SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ [है.३.१.९०.] पचमः सर्गः। कीर्तेः शौक्लयम् । इत्यत्र "बसस्पगुणैः" [] इति न तत्पुरुषः ॥ बन्न । शुक्लादेर्गुणस्य शुक्लारिकीर्तिरित्यादौ द्रव्येपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव । गुणशम्देन चेह लोकप्रसिद्धा स्परसगन्धस्पर्शा गुणा अभिप्रेतास्ततजति पैरे. वायं प्रतिषेधस्तेन हसलाधवत इत्यत्र प्रतिषेधो न स्यात् ॥ अखवगुणैरिति किम् । इषुरूपम् ॥ रणशौण्डस्य । मक्षपूर्तस्य । इत्यत्र "सप्तमी" [८] इत्यादिना तत्पुरुषः। रणसिंहेन तेनाजिव्याघ्रा अपि कृताः परे । तीर्थकाकास्तीर्थबकाः महारैर्युघि विहलाः ॥ ७३ ॥ ७३. रणे सिंह इवातिशूरत्वाद्रणसिंहस्तेन तेन पाहारिणा परे शत्रव आजिव्याघ्रा अपि शूरत्वाद्रेणव्याघ्रतुल्या अपि प्रहारैविहला विघुराः सन्तः कृताः । कीदृशाः । युधि तीर्थकाकास्तीर्थे काका इव तीर्थबकास्तीर्थे बका इव यथा तीर्थे काका बकाश्चानवस्थिताः स्युरेवं रणे झणदृष्टनष्टा: कृता इत्यर्थः ॥ रणसिंहेन । आजिन्यानाः । इस्यत्र "सिंहाथैः पूजापा" [५] इति तत्पुरुषः ॥ तीर्थकाकाः । तीर्थवकाः । इत्पन्न "काकाः क्षेपे" [१०] इति सः । काकाचैरिति किम् । युधि विहलाः॥ ते पात्रेसमिताः पाञबहुलाशामवन्परे । यद्भमनिहुतं सत्रमहतं तैरजायत ।। ७४ ॥ ७४. ते पूर्वश्लोकोकाः परे पात्रेसमिताः पात्रे भोजनवेलाबामेव १सी कास्ती'. २ सी इला......विधु'. ३ सी निहुन्तं. १ ए सी कीतें शौ. २पी स्वच्छ. १ सी टी मरिकी'. ४५ सी न लो . ५वी द्रणे या. सी. व का. बी बीये. ८एसीडी इति का.सी . 3
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy