________________
१०२
व्याश्रयमहाकाव्ये
[ मूलराजः]
दैत्यानां पूजितो जज्ञे रक्षसामर्चितस्तदा । विक्रमस्यासितः सोरिकीर्तेः शौक्लयं कदर्ययन् ॥ ७१॥ ७१. दैत्यानां पूजितः स माहारिस्तदा युद्धकाले मांसासूक्सुभि. झकरणाद्रक्षसामर्चितो जज्ञे । कीटक्सन् । विक्रमस्य । आस्यते स्मावेति "अर्थाचाधारे" [५.१.२] इति के आसितः स्थानम् । अत एवारिकीर्तेः शौक्ल्यं श्वेततां कदर्थयन्परामूत्योत्प्लवमानः ।।
हस्तलाघवतोस्येषुरूपं नालक्षि कैरपि । रणशोण्डिस्यामधूर्तस्येव कैतवपाशकः ॥ ७२ ॥ ७२. रणे 4सक्तः शौण्ड इव रणशौण्डस्तस्यास प्राहारेहखलाघबतो हस्तदाक्ष्यादिषुरूपं शराकारः कीदृगयं शर इति कैरपि नालक्षि नातं यथाक्षेषु पाशकेषु धूतों वञ्चकोक्षधूर्तस्तस्य प्रवीणतकारस्य हखलाघवतः कैववाय दम्भाय पासको देवनः केतवपाशंक: फूटपाशक: कैरपि न लक्ष्यते केटोयं पाशक इति न ज्ञायते ॥
साप । मांसख तृप्तान् । अन्नस सुहितान् । पूरण । लापतेर्दितीयः ॥ सम्बय । राज्ञां साक्षात् ॥ बटेश् । हरेपिन् । शत् । प्रखानां विभुवन् । भागर। विक्रान्तानां स्तुवानः । मन्त्र “वृक्षार्थ" [८५] इत्यादिना न तत्पुरुषः॥
राज्ञां हातान् । सतां पुरान् । बमखेटः । फलेर्मतः । रक्षसामर्चितः । देवानां पूजितः । विक्रमसासितः । इवत्र "शामेच्छा" [८६] इत्यादिना न समासः।
१बी मांसास. २डी स्मिचिति. ३बी 'त्योपप्लव'. ४बी प्रशक्तः, ५ए सी च्यातिदिषु. ६ ए सी 'न: केत'. ७ए सी शकू. ८ ए सी डी "पि 6. एक्टायं. सी कटाय पा. १० ए सार्थः । मा. बी 'तार्थम् । मा. ११वी । .