________________
[है. २.४.१०६.] पचमः सर्गः।
३६७ क्रीता: “खारीकाकणीभ्यः कच्" [६.४.१४९] इति कच् । तूणा निषङ्गा येषां ते । तथानाः स्वर्णमण्यादिविच्छुरितत्वेन निर्मूल्यास्तूणा येषां ते तथा । ततो द्वन्द्वः । केचित्खारीकातूणाका: केचिच्चानऱ्यातूणका इत्यर्थः ।।
सुलक्ष्मीकाः । जितात्रपाकाः । सुशक्तीकाचमूकाः । खारीका । इत्यत्र "न कधि" [१०५] इति इस्लो न ॥ खारीकातूणाकानऱ्यातूणकाः । इत्यत्र “न वापः" [१०६] इति वा ह्रस्वः ॥
जेतुं द्विट्लेनिका स्कन्दसेनका इव भूभुजाम् ।
सेनाकाः कृत्निकाश्चकुर्दुर्गकाधिष्ठितास्त्वराम् ॥ ८ ॥ ८. कृत्निका अज्ञाताः सर्वा भूभुजां मूलराजनृपाणां सेनाका विशेषस्वामिसंबन्धित्वानवगमेनाज्ञाताश्चम्बो द्विटेनिकां द्विषो प्राहारेः कुत्सितां सेनां जेतुं त्वरां वेगं चक्रुः । कीदृश्यः सत्यः । दुर्गकाधिष्ठिताः "ते लुग्वा" [३.२.१०८] इति देवीशब्दस्योत्तरपदस्य लोपे सकललोकवल्लभत्वेनानुकम्पिता दुर्गा "लुक्युत्तर" [७.३.३८.] इत्यादिना कमि(पि?) दुर्गका चामुण्डा । तयाधिष्ठिता अधिष्ठायकत्वेनाश्रिताः । स्कन्दसेनका इवेति स्कन्दस्य प्रियत्वादनुकम्पिता: सेना यथा द्विट्वैनिकां तारकदैत्यसेनां जेतुं त्वरां चक्रुः ॥
सेनिकाम् । सेनकाः । सेनाकाः । इस्यत्र “इ” [१०७] इत्यादिनेकारो इस्त्रश्च वा ॥ अपुंस इति किम् । कृरिखकाः । अनिदिति किम् । दुर्गका ॥
खिका मृत्योः सुरेमस्य स्खकाग जयखिका ।
ओजःखका गजघटा शिका युदे यते नका ॥९॥ ९. मूलराजीया गजघटागर्जदुर्लुलारवं चके । एतेन राज्ञो भावी १वीणाका के. २ ए बी सी मुशक्तीका । जितास्रपाकाः । सुलक्ष्मीकाः । मशक्तीका च'. ३ बी ताशाम्बो. ४वी छायिकावे. ५ डी सेना. ६ वी 'लुगुला'.डीनुगुलुटार'.