________________
३६६ व्याश्रयमहाकाव्ये
[मूलराजः] गोणि वाणौधयंत्रपकं कर्कन्धुकाधनुः । पद्विका मिलचमुकाधादर्तुं रिपुलक्ष्मिकाम् ॥ ६ ॥ ६. पट्रिकाशाता धनुर्विद्यादिषु कुशला मिल्लचमुका मूलराजसत्का नीचजातित्वात्कुत्सिता मेदसेना रिपुलक्ष्मिकां शत्रूणामन्यायार्जितत्वात्कुत्सितां लक्ष्मी हतु बाणोधमधादधारयत् । किंभूतन् । गोणिं गोण्या मितं यौवता गोणी भ्रियते तावन्तमित्यर्थः । तथा सुतीक्ष्णत्वेनारीणामस्रं रक्तं पिबति विचि अर्यस्रपा अज्ञातोर्यलपा अर्यसपकस्तम् । तथा कर्कन्धुकाधनुश्चाज्ञातबदरीचापं चाधात् । भिल्ला हि प्रायः सुप्रापत्वाद्वदरीधनुरतिलघुहस्तत्वादहून्बाणांश्च बिभ्रति ॥ गोणिम् । इत्यत्र "गोण्या मेये" [१०३] इति हसः ॥ पटिका । अर्यस्वपकम् । लक्ष्मिकाम् । घमुका । कर्कन्धुका । इत्यत्र "ज्यादीदूतः के" [१०५] इति हस्तः ॥
सुलक्ष्मीकाः सुशक्तीकाचमूकाः कुरबोभ्रमन् । जितास्त्रपाकाः खारीकातूणाकानय॑तॄणकाः ॥७॥ ७. कुरवः कुरुराजस्थापत्यानि भटा मूलराजसेवकों अभ्रमन् युद्धाय व्यचरन् । किंभूताः । सुलक्ष्मीकाः सोमनबलादिसंपदः । तथा सुशक्तीकाः शोभनशक्तिशस्त्राश्चम्ब: सेना येषां ते सुशकीकाचमूकाः "तद्धिताक'' [३.२.५४] इत्यादिना पुंषत्वनिषेधः । तथा जिता अस्रपा रु. धिरपायिनो दैत्या यैः "शेषादा" [७.३.१७५] इति कति जितास्रपाका दैत्यरणेष्वनेकशो लब्धजयपताका इत्यर्थः । तथा खारीकाः खार्या
-
-
१डी म् । गोण्या. २ ए सी मियतं. ३ सी बन्ता गों'. ४ ए सी डीचाव'. ५ डी वादाणां'. ६ ए सी टिकाः । अ. ७वी काम्र. ८९ सीय विच. ९ वीक्ष्मीका शे'.