________________
[है. १.४.१.१.]
पथमः सर्गः।
३६५
स्खलितादो भ्रुकुटिं दधति । कीदृशाः । भ्रुवौ कुंसयति लिहायधि [५.१.५०] भ्रकुंसः स्त्रीवेषधारी नटो य: कौन्तेयः कुन्त्या अपत्यं "विसरादनद्याः" [६.१.७१] इस्येयण् । अर्जुनो विराटगृहे उग्रना नाट्याचार्योसावभूदिति प्रसिद्धिः । अत एवास्य बृहनट इत्याख्या । तबद्धकुटीभृत: सकोपभ्रूविकारधारिणोत एव रौद्रत्वाद्यमोपमा मृत्युतुल्याः । विशेषणकर्मधारयः ॥
भूकुंसभृकुटीचापा मेनिरे मालभारिणः । इपीकतूलवद्योधाः पकेटकचितोगपि ।। ५॥ ५. योधा मूलराजभटाः पक्का या ईष्टका मृद्विकारास्ताभिश्चितं खचितं यद्गृहादि तद्वद्यदूर्ग बलिष्ठं भटादि तदपि मेनिरे । कीदृशम् । महाबलतयेषीकतूलवत् । इषीका कूचिका तस्यास्तूलमनस्थि कर्पासादि तद्वदसारम् । इषीकाया मुखे तूलमपि स्यात् । कीदृशीः। भ्रूकुंसभ्रूकुटीपापा नर्तकोपाध्यायधुंकुटिवत्कुटिलकार्मुकाः । तथा मालभारिण: पुष्पमालाधारिणः ॥
भुकुंसाः । भ्रकुस । भृकुटिम् । प्रकुटी । इस्यत्र "भ्रुवोर" [१०] इत्यादिना हस्खोई ॥ भूकुंसभ्रूकुटीशब्दावीच्छन्त्यन्ये ।
मालभारिणः । इपीकतूलवत् । इष्टकचित । इत्यत्र "मालेषी" [१०२] इस्यादिना हत्तः ॥
१५ सी डी दौ भ्रकु. २ बी न्तेयकु. ३९ सी डी इत्यण् ।. ४ ए सी 'टसहे ५ ए सी शेषेण . ६ वी इष्टिका. ७ वी 'खे मूल'. ८ ए सी शाः । भृकुं. ९ वी कुटव. १० ए च । भ्रुकुं. सी च । भ्रुकु. ११ ए सी 'पीकुतूहल'. १२ वी पीक .