________________
३०० व्याश्रयमहाकाव्ये
[मूलराजः टकिकाः घटकका । इत्यत्र "वज्ञाज" [१०] इत्यादिना बेकारः ॥ धातुत्यवर्जनं किम् । मुनयिकाः । निःशक्षिका । अमात्यिका ॥
द्विके द्वके । एपिका एषका । सूतिके सूतके । पुत्रिका पुत्रका । वृन्दारिका वृन्दारका । इत्यत्र “शेष" [१०९] इत्यादिना वेकारः॥
दिद्दभ्यो हर्तु श्रियं श्येनी वर्तकाभ्यो नु वर्तिकाम् ।
युद्धर्विका जटिलिकोत्तस्थौ मशिबन्धुता ॥ १४ ॥ १४. युद्वर्तिका रणकृत्सती मशिबन्धुता मूलराजसेवकमरुदेशाधिपबन्धुसमूहो द्विभ्यः सकाशाच्छ्रियं जयलक्ष्मी हर्तुमुत्तावुघताभूत् । कीदृशी। जटाः संश्लिष्टकेशाः क्षेप्याः सन्त्यस्या जटिलीज्ञाता जटिला जटिलिका लोमशा । स्वरूपविशेषणमिदम् । यथा श्येनी पत्रिणी वर्तकाभ्यश्चटकाभ्यः सकाशाद्वर्तिकां चटकां हर्तुमुत्तिष्ठति ॥
नन्दका वः सकास्तु द्विहिपका ध्रुवका यका ।
भुजेति नरिकामूचुर्मामिकासीत्यहंयवः ॥ १५॥ १५. नरानाद्भटान्कायति वर्णयति नरिका तां वृद्धस्त्रियं भट्टिनी वा मामिकासि मदीया त्वमित्यहंयवाहंकृता मूलराजयोधा ऊचुस्तव योगक्षेमो वयं करिष्याम इति बहु मेनिर इत्यर्थः । कथं नरान्कायतीत्याह । सकाशाता सा वो युष्माकं मुजानन्दकारिजयादृद्धिहेतुरस्त्वालोकानाम् । यकाज्ञाता या ध्रुवका दृढा सती द्विगु शत्रुषु क्षिपके
१ए सी डी जटलि'. २ ए सी स्त्री मुवी. ३ ए सी का दुव'. रए सी डी किका । च.. २ ए सी डी स्वजाज'. ३ ए डी 'यिका । नि. सी यिका । 4. ४ ए सी का । वृन्दिका । . ५ बी इतत्र. ६ ए सी स्थाव. ७ए सी जटासं. ८ ए सी डी ला जटिलि'. ९एसीटी बतिका. १० वी विनि. ११५ सी या वृद्धि. .