SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ [है० २.४.१०५.] पञ्चमः सर्गः । ३६९ निःशकैिलिष्ट रणामात्यिका पतिसंहतिः। दिके युत्सूतिके तूणे के श्रीस्तके भुजे ॥ १२ ॥ १२. पत्तिसंहतिर्मूलराजपदातिपडियुत्सूतिके युधो युद्धस्य सूतिके अज्ञाते सूते जननीतुल्ये जनितयुद्धे इत्यर्थः । द्विके अमेयशरंभृतत्वेनाज्ञाते द्वे तूणे तूणीरौ । तथा श्रीसूतके विजयलक्ष्मीजनन्यौ द्वके अमेयबलत्वेनाज्ञाते द्वे भुजे बाहू चैक्षिष्ट। यतो निःशङ्किकाज्ञाता निर्भया शूरेत्यर्थः । तथा रणामायिका युद्धविषयेज्ञाता मत्रिणी । यथा राजादिरमात्यिकाभिप्रायेण प्रवर्तत एवं रणकर्मप्रवीणत्वाद्यदभिप्रायेण रणं प्रवर्तत इत्यर्थः। एषिका पुत्रिका मृत्योरेषका नासिपुत्रका । वृन्दारिका वृन्दारकापतिदेत्याददे भटैः॥१३॥ १३. भटैराददे गृहीतासिपुत्रकैव । हेतुमाह । एषका प्रत्यक्षा । कृत्रिमः पुत्रः सूनुः “पुत्राणु" [७.३.२३] इति के पुत्रकः । स्त्री चेत्पुप्रका । असेः पुत्रकेवासिपुत्रका क्षुरिका । नासिपुत्रका न क्षुरिका । असिपुत्रकाशब्दः पुनरावय॑ते । किं तर्हि । एषिका मृत्योर्यमस्य पुत्रिका । यतो वृन्दारकापतीन्देवीनाथान्देवानपि यति खण्डयति । यद्वा । वृन्दारकाभ्यो देवीभ्यः पतिं ददाति या । अनया हि हवाः सन्तोप्सरोभित्रियन्त इति । सा मृत्युहेतुरित्यर्थः । ईदृश्यपि कुन इत्याह । यतो वृन्दारिकातितक्ष्ण्यर्चन्द्रिकाधिष्ठितत्वादिना प्रशस्येति ॥ सिका सका । जयस्विका मोजायका । शिका सका। मजिका अजकाम् । सेधुमक्षिका साम्बुमनका ॥ यकार । क्षत्रियिकाः क्षत्रियका ॥ ककार । १एकाः । वृ. १ सी रभूत . २ ए सी डी पुत्रिकै'. ३५ बी सी डी न्दारिका. ४५ वी सी सी न्दारिका ५५ सी 'रोमि विय. ६ बी चण्डिका. . ए सीरी 'विका । क्ष.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy