________________
व्याश्रयमहाकाव्ये
[मूलराजः] मनोरमे । इत्यत्र "घोषवति" [२१] इत्युत्वम् ॥ घोषवतीति किम् । देहिनः सुमन३ ॥ अत इत्येव । रतिर्भवेत् । सुमनं ३ नेति ॥ रोरिस्येव । स्वर्वासिनाम् ॥
भो गन्धर्वा भगो नागा अघो देवाः किमीशम् ।
पुरमस्त्येवमत्रोच्चैर्वदन्ति व्योमचारिणः ॥ ७२ ॥ ७२. स्पष्टः । नवरमत्रेत्यत्र विषयसप्तम्याः स्थाने त्रप् । निरुपमत्वादत्र पुरविषये व्योमचारिणो विद्याधरौद्या एवं वदन्ति । भो भगो अघो इत्यामत्रणेव्ययानि ॥
गैन्धर्वा भगोः । भो गन्धर्वाः । भगो नागाः । अघो देवाः । इत्यत्र “अवर्णभो" [२२] इत्यादिना रोल्छ ॥ घोषवतीत्येव । देवाः किम् ॥
सदा साध्युदयेविन्दुनिष्कलङ्कगुणान्वितः। भव्याजय्याव्यलोकोस्मिन च वृक्ष लता न च ॥७३॥ ७३. अस्मिन्पुरे भविष्यति गुणपात्रमिति "भव्यगेय" [५.१.७] इत्यादिना कर्तरि ये भव्यो मोक्षगमनयोग्योत एवाजय्यो भावतः सर्वविरतिसामायिकान्वितत्वेन रागाद्यान्तरशत्रुभिर्जेतुमशक्योतएँव चाव्ययं मोक्षं करोति । णिच् । अव्ययतीति । विचि । अव्यय् मोक्षसाधको यो लोकः स मुनिजनः । वृक्ष वृक्षाणां ब्रश्चनं "कुत्संपदादिभ्यः किप्" [५.३.११४] १ एफ निः क.
१ एफ युक्तं घो'. २ ए बी डी 'नः३ अ. ३ ए डी 'नः३ने बी 'न:३.ति. ४ डीरा ए°. ५ D drops the first part, गन्धर्वाभगोः, evidently withont understanding the purpose of its inscrtion which is to illustrate अवर्ण preceeding a visargar ६ सी भव्यो. ७ एफ एवान्य. ८५°ति किपि अ. ९ सीडी को लो. १० एफ वृक्षा.