________________
[ है ० १.३.२०. ]
४९
प्रातः प्रभाते त्वयाभिर्वह्निदेवता आदित्या धातृ १ अर्यमन् २ मित्र ३ वरुण ४अंशु ५भंग ६ इन्द्र ७ विवस्वन् ८ पूषन् ९ पर्जन्य १० त्वष्टृ ११ विष्णु १२ संज्ञा द्वादश सूर्या अनन्तो विष्णुरिन्द्रः शक्रश्चात्र प्रदेश आसिता मन्त्रैराहूय स्थापिता इति । तथान्येषां पयोग्निमत्रेण जलाभ्याह्वानं कुर्वतां याज्ञिकानामेवं वाचो यथा हे पयो जलदेवते तथा हे अ३मे वह्निदेवतेत्रे प्रदेशेन्वेहि अन्वागच्छावतरेति यावदिति च । इतिर्भिन्नक्रमे । स्थापिता इत्यत्र अ३ मे इत्यत्र च योज्यः ॥
भजऊछौर्ये वहडशौचं इत्यत्र “नः शिजू” [१९] इति ज् वा ॥ पक्षे पालयञ् शरण ।। अश्व इत्येव । वदञ् ध्योतति ॥
प्रथमः सर्गः
i
जनोस्य । इत्यत्र “अतोति रोरुः " [२०] इति रोरुकारादेशः ॥ अत इति किम् । आदित्या अनन्त । सुचेत ३ यन्वेहि' । “दूरादामथ्र्यस्य " [ ७.४.९९ ] इत्यादिना लुतः ॥ अतीति किम् । अनन्त इन्द्र । इन्द्र आसिताः ॥ पय अ३प्ने । “दूरादामथ्र्यस्य” [ ७.४.९९] इत्यादिना श्रुतः ॥ रोरिति किम् । प्रातरत्र ॥ स्वर्वासिनामपि रतिर्भवेदत्र मनोरमे ।
देहि नः सुमनं श्नेति देहिनामिह भारती ।। ७१ ॥
१ बी सी ५ एफू हि ।
७१. अत्र पुरे. स्वर्वासिनामपि देवानामपि रतिः सुखं भवेत् । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । यतः किंभूते । मनोरमे नानाद्भुतालयत्वाश्चित्तावर्जके । तथेह पुरे देहिनां प्राणिनां हे सुमन ३ औ - दार्यधार्मिकत्वादिगुणैः शोभनचेतस्क नोस्मभ्यं किंचिदेहीति भारती वाणी नास्ति । सर्वस्येश्वरत्वेन याचकानामभावाद्याचकदर्शनेनैव यथाकामं दानाद्वा ॥
१ ए सी 'नः ३ बी 'न३नें'.
४ सी डी अने३ ६.
८ ए 'नः ३ औ .
भाग
२ एफ् र्वन्तो या ३ बी 'तेन्वे ६ पफू म् । प° ७ सी डी पि र