________________
४८ व्याश्रयमहाकाव्ये
[मूलराजः] अयोतद्गुण्डान् मदक्षारिकपोलान् । भीमेन हि सुगष्ट्रेशसिन्धुगजी रणे जित्वा तद्गजेन्द्राः पत्तन आनीताः ॥
सम्रान्सुराष्ट्रा । अस्मिन्त्सम्राट् । इत्यत्र "डः सः त्सोवः" [१८] इति खस्य त्सादेशो वा ॥ डकारनिर्देशान्वं न भवति ॥ केचित्वमपीच्छन्ति । सिन्धुरासिन्धुरान् ॥ पक्षे । सुराष्ट्रारादसिन्धुराट् । गण्डान् समानयत् ॥ स इति किम् । सिन्धुरान् रणात् ॥ अश्व इति किम् । स्वाराट् श्योतित । कराञ्योतत् ॥
भजश्छौर्य वहश्शाचं पालयशरणागतान् ।
जनोस्यान्तरनन्तश्रीर्वदञ्थ्योतति मवि ॥ ६९ ॥ ६९. अस्य पुरस्यान्तर्मध्ये शौर्य भजन्नत एव शरणागतांस्त्राणार्थिनः पालयन जनो भटलोको वदन मयि रक्षके भवद्भिर्न भेतव्यमिति भाषमाणः सन्नभयवाक्यस्यातिसुखदत्वान्मध्विव श्योतति क्षति । ननु लोभेन शरणागतान्पालयिष्यति । नेत्याह । शौचं निर्लोभतां वहन् यतो. नन्तश्रीरसंख्यलक्ष्मीकः । बहुलक्ष्मीको हि प्रायेण तृप्रत्वादेवंविधमशौचं न करोति । यद्वा । अनन्तस्येव श्रीर्यस्य सोनन्तश्रीविष्णुतुल्यः । विष्णुहि निरपेक्ष एव जगद्रक्षति ॥
प्रातरत्राग्निरादित्या अनन्त इन्द्र आसिताः । सुचेतश्यन्वेहि पय अश्मेत्रेत्यवरे गिरः ॥ ७० ॥ ७०. अत्र पुरेध्वरे योगे गिरो वर्तन्ते । अर्थादवप॒णाम् । कथमित्याह । प्रातरित्यादि । केषांचिद्याज्ञिकानामेवं वाचो यथा हे सुचेतं३: शोभनमनस्क
१ सी डी विह ।।.
१ एफ चित्तु ट'. २ ए ‘राड्सि. ३ सी डी 'न् ग. ४ एफ श्योतति । ५ एफ गतानां स्वा. ६ सी डी 'ति न. ७ एक्ष्मीको हि. ८डी या गि'. ९५ तः३शो'. सीडी तः शो'. एफ त३शो.