________________
[है• १.३.१७.]
प्रथम सर्गः ।
ण्डिवन्मयूरेष्विव पहुंगण्सु षटुस्वरमुधारयत्सु । तथा कुक्ष्विव सारसे. ष्विव मध्यमं मध्यमस्वरं प्राश्चन्ति गच्छन्ति ये तेषु मध्यमप्राङ्सु। उक्तं च
षटुं मयूरा त्रुवते गावम्त्वृषभभाषिणः । अजाविकं तु गान्धारं क्रौञ्चः कणति मध्यमम् ॥ १ ॥ पुष्पसाधारणे काले पिकः कूजति पञ्चमम् ।
धैवतं हेषते वाजी निषादं बृहते गजः ॥ २ ॥ एतेन गायनानां सर्वस्वरकरणकौशलमुक्तम् ॥
प्राक् शौर्य । प्राङ्छास्ने। प्राङ्शमे । प्राङ् षर्शन्याम् । प्राङ् पडझ्याम् । प्राङ् समाधिषु । प्राङ् सत्ये । स्मृतिगुण्द श्रुति । श्रुतिगुण्टास्त्र । शास्त्रगुण्शब्द । नक्षत्रगुण्ट पाहुण्य । पाहुण्यगुणषट् । शब्दगुण्ट् सुवण् । सुवण सदा । कुक्षु। प्राङ्क । पञ्चमकण्ट्गु । षड्रग्सु । इत्यत्र “श्रोः कटौ." [१७] इत्यादिना कटावन्तौ पा । लोरिति किम् । गायत्सु ॥ अस्मिन्त्सम्रात्सुराष्ट्रारासिन्धुरात्सिन्धुरानणात् । मास्वारादं श्च्योतितकराच्योतद्गुण्डान्समानयत् ॥ ६॥
६८. क्ष्मायां भुवि स्वाराडिव क्ष्मास्वाराट् राजादःश्लोकोक्तासाधारणविशेषणादीमः सम्राट सर्वनृपशासकः सन् रणाद्रणं विधाय "गम्ययपः"[२.२.७३.] इति पञ्चमी ।सुराष्ट्राराद्विन्धुरोत्सिन्धुरान सुराष्ट्रासिन्धू देशभेदौ । तत्स्वामिनोः सिन्धुरान् गजानस्मिन्पुरे समानयत् । किंभूतान् । श्योतिता मदं स्रोतुमारब्धाः कराः शुण्डा येषां तांस्तथा
१ए °ट् श्वोति'. १ए डस्व. २ डी जादिकं. ३ एफ षहर. ४ डी कटावन्तावित्या. पफ कटावन्तौ शिटीत्या. ५ बी सी डी राट् सु. ६ डी मंदैः श्श्योतु.